________________
अध्ययन १६ ยาวภากแกกกกกก
ภาย
इत्थीहिं सद्धिं सण्णिसेज्जागयस्स बम्भयारिस्स बम्भचेरे सङ्का वा कडा वा विइगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिजा दीहकालियं वा रोगायत हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा। तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सण्णिसेज्जागए विहरेज्जा ॥३॥ णो इत्थीणं इन्दियाई मणोहराई मणोरमाइं आलोइत्ता णिज्जाइत्ता भवति से णिग्गंन्थे।तं कहमिति चेदायरियाह-णिग्गंन्थस्स खलु इत्थीणं इन्दियाई मगोहराई मगोरमाई आलोएमाणस्स णिज्झायमाणस्स बम्भयारिस्त वम्भचेरे सङ्का वा कङ्खा वा विइगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायकं हवेज्जा केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे इत्थीणं इन्दियाई मणोहराई मणोरमाई आलोएज्जा णिज्झाएज्जा ॥४॥ णो णिग्गन्थे इत्थीणं कुड्डन्तरंसि
स्त्रीभिस्साई संनिषद्यागतस्य ब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयादीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत्तस्मात्खलु नो निर्ग्रन्थः स्त्रीभिस्साई, संनिषद्यागतो विहरति ॥३॥ नो स्त्रीणामिन्द्रियाणि मनोहराणि मनारमान्यालोकिता निर्ध्याता भवति स निर्ग्रन्थः, तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमान्यालोकयतो निर्ध्यायतो ब्रह्मचचारिणा ब्रह्मचर्य शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् , तस्मात्खलु नो निर्ग्रन्थः स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमान्यालोकयेन्निायेत् ॥४॥ ना निर्ग्रन्थस्त्रीणां कुडयंतरे