________________
- अध्ययन १२
กาะ
Ln
॥ अथ हरिकेशीयाख्यं द्वादशममध्ययनम् ॥
सोवागकुलसंभूओ, गुणुत्तरघरो मुणी । हरिएसबलो णाम, आसि भिक्खू जिइन्दिओ ॥१॥ इरिएसण-भासाए, उच्चारसमितीसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ ॥२॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइन्दिओ । भिक्खट्ठा बम्भइज्जम्मि, जण्णबाडमुवट्टिओ ॥३॥ तं पासिऊणमिज्जन्तं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसति अणारिया ॥४॥ जाईमय पडिबद्धा, हिंसगा अजिइन्दिया । अबम्भचारिणो बाला, इमं वयणमब्बवी ॥५॥ कयरे आगच्छइ दित्तरूवे, काले विकराले फोकणासे। ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कण्ठे ॥६॥
श्वपाककुलसंभूतो गुणोत्तरधरो मुनिः। हरिकेशबलो नामाऽऽसीद् भिक्षुर्जितेन्द्रियः ॥१॥ ईर्येषणभाषायामुच्चारसमतिषु ष। यत आदाननिक्षेप संयतस्सुसमाहितः ॥२॥ मनोगुप्तो वाग्गुप्तः कायगुप्तो जितेन्द्रियः । मिक्षार्थ ब्रह्मज्ये यज्ञवाट उपस्थितः ॥३॥ तं दृष्ट्वाऽऽयान्त तपसा परिशोषितम् । प्रांतोपध्युपकरणमुपहसन्त्यनार्याः ॥४॥ जातिमदेन प्रतिबन्धा हिंसका अजितेन्द्रियाः। अबचारिणो बाला इदं वचनमब्रयन् ॥५॥ कतर आगच्छति दीप्तरूपः कालो विकरालः फोकनासः। अवमचेलकः पांशुपिशाचभूतस्सङ्करदुष्यं परिधृत्य कण्ठे ॥६॥