________________
६१
उत्तराध्ययन सूत्र.
करे तुमं इय अदंसणिज्जे ?, काए व आसा इहम गओ सि । ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं टिओ सि ! ॥७॥ जक्खो तर्हि तिन्दुगरुक्खवासी, अणुकम्पओ तस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८ ॥ समणो अहं संजओ बम्भयारी, विरओ घण- पयण-परिग्गहओ । परप्पवित्तस्स उ भिक्खकाले, अण्णस्स अट्ठा इहम गओ मि ॥९॥
वियरिज्जई खजs भुजई य, अण्णं पभूयं भवयाणमेथं । जाणाहि मे जायणजीविणो त्ति सेसावसेसं लहऊ तवस्सी ॥१०॥ उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं ।
ऊ वयं एरिसमण्णपाणं, दाहामु तुज्जं किमिहं टिओसि ? ॥११॥ थले बीयाई वयन्ति कासगा, तहेव णिष्णेसु आससाए । एयाइ सद्धाए दलाह मज्झं, आराहए पुण्णमिणं खु खित्तं ॥१२॥
कतरस्त्वमित्यदर्शनीयः कया वाऽशयेहागतोऽसि । अयमचेलकः पांशुपिशाचभूतो गच्छापसर किमिह स्थितोऽसि ||७|| यक्षस्मिन् तिन्दुकवृक्षवास्यनुकम्पकस्तस्य महामुनेः । प्रच्छात्र निज के शरीरमिमानि वचनान्युदाहार्षीत् ||८|| श्रमणोऽहं संयतो ब्रचारी विखोधनाच परिग्रहात् । परप्रवृत्तस्य तु भिक्षाकालेन स्याथयहागतोऽस्मि ||९|| वितीर्यते खाद्यते भुज्यते चान्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीवनमिति शेषवशेष लभतां तपस्वी ॥१०॥ उपस्कृतं भोजनं माहनानामात्मार्थिकं सिद्धमिकपक्षम् । नतु वयमिदृशमन्नपानं दास्यामस्तुभ्यं किमिह स्थितोऽसि || ११ || स्थलेषु वीजानि वपन्ति कर्मकाः तथैव निम्नेषु चाशंसया । एतया श्रद्धा दद मह्यमाराधयेत्पूर्णमिदं खु क्षेत्रम् ||१२||
1