________________
अध्ययन. १२ กภN” นาวา
खेत्ताणि अम्हं विइयाणि लोए, जहि पकिण्णा विरुहन्ति पुण्णा। जे माहणा जाइ विज्जोववेया, ताई तु खेत्ताई सुपेसलाई ॥१३॥ कोहा य माणो य वहो य जेसि, मोसं अदत्तं च परिग्गहोय । ते माहणा जाइविजाविहूणा, ताइं तु खेत्ताई सुपावयाइं ॥१४॥ तुब्भेऽत्थ भो भारधरा गिराणं, अX ण जाणेह अहिज वेए । उच्चावयाइं मुणिणो चरन्ति, ताई तु खेत्ताई सुपेसलाई ॥१५॥ अज्झावयाणं पडिकूलभासी, पभाससे किण्णु हे सगासे अम्हं । अवि एवं विणस्सउ अण्णपाणं, ण य णं दाहामु तुम णियंठा ! ॥१६॥ समिईहिं मज्झ सुसमाहियस्स, गुत्तीहि गुत्तस्स जिईदियस्स । जइ मे ण दाहित्य अहेसणिज्जं, किमज्जजण्णाण लहित्य लाहं ? ॥१७॥ के इत्थ खत्ता उवजोइया वा, अज्जावया वा सह खण्डिएहिं । एवं तु दंडेण फलेण हन्ता, कंठम्मि घेतूण खलिज्ज जो णं ॥१८॥
क्षेत्राण्यस्माकं विदितानि लोके येषु प्रर्कीणानि विरोहन्ति पूर्णानि । ये ब्राह्मणा जाति विद्योपेता तानि तु क्षेत्राणि सुपेशलानि ॥१३॥ क्रोधश्र मानश्च वधश्च येषां मृषाऽदत्त च परिग्रहश्च । ते माहना जातिविद्याविहीनास्तानि तु क्षेत्राणि सुपापकानि ॥१४॥ यूयमत्र भो भारधरा गिरामर्थं न जानीथाधीत्य वेदान् । उच्चावचानि मुनयश्वरन्ति तानि तु क्षेत्राणि सुपेशलानि ॥१५॥ उपाध्यायानां प्रतिकूलभाषी प्रभाषसे किं नु सकाशेऽस्माकम् । अपि चतद्विनश्यत्वन्नपानं न च णं दास्यामस्तव निग्रन्थ ! ॥१६॥ समितिभिमह्य सुसमाहिताय गुप्तिमिर्गुप्ताय जितेन्द्रियाय । यदि मयं न दास्ययागी किमार्या ! यज्ञानां लप्स्यधं लाभम् ॥१७॥ केत्रात्रा ! उपज्योतिष्का वाऽध्यापका वा सह खप्डिकैः। एनं तु दण्डेन फलेन हत्वा कण्ठे गृहीत्वा स्वलयेयुर्य नु ॥१८॥