SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र' . . 61 ... 25 अज्झावयाणं वयणं सुणित्ता, उद्धाइया तत्थ वहू कुमारा। दण्डेहिं वित्तेहिं कसेहिं चेव, समागया तं इसि तालयन्ति ॥१९॥ रण्णो तहिं कोसलियस्म धूया, भह ति णामेण अणिन्दियङ्गी; तं पासिया संजयं हम्ममाणं, कुद्धे कुमारे परिणिव्ववेइ ॥२०॥ देवाभिओगेण णिओइएण, दिण्णा मु रष्णा मणसा ण झाया। गरिन्द-देविन्दऽभिवंदिएणं, जेणामि वन्ता इसिणा स एसो ॥२१॥ एसो हु सो उग्गतवो महप्पा, जिइन्दिओ संजओ वम्भयारी। जो मे तया णेच्छइ दिज्जमाणि, पिउणा सयं कोसलिएण रण्णा ॥२२॥ महाजसो एस महाणुभावो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलह अहीलणिज्जं, मा सब्वे तेएण भे णिदहेजा ॥२३॥ एयाई तीसे वयणाई सोचा, पत्तीई भदाइ सुहासियाई । इसिस्म वेयावडियट्टयाए, जक्खा कुमारे विणिवारयन्ति ॥२४॥ उपाध्याणां वचनं श्रुत्वोद्धावितास्तत्र बहवः कुमाराः । दण्डः कशैश्चैव समागतास्तमृषि ताडयन्ति ॥१९।। राज्ञस्तत्र कौशलिकस्य टुहिता भद्रेतिनाम्नाऽनिन्दिताङ्गी। तं दृष्ट्वा संयतं हन्यमानं । अद्धान् कुमारान् परिनिर्बापयन्ति ॥२०॥ देवाभियोगेन नियोजितेन दत्तास्मि राज्ञा मनसा न ध्याता। नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्मि वान्तर्षिणा स एषः ॥२१॥ एष हु स उग्रतपा महात्मा जितेन्द्रयस्सयंतो ब्रह्मचारी । यो मां तदा नेच्छति दीयमानां पित्रा स्वयं कौशलिकेन राज्ञा ।।२२।। महायशा एष महानुभाग घोरव्रतो घोरपराक्रमश्च । मैनं हीलयताऽहीलनीयं मा सास्तेजसा भी निर्धाक्षीत् ॥२३।। एतानि तस्या वचनानि श्रुत्वा पल्या भद्रायास्सुभाषितानि । ऋषेर्वेयावत्यथं यक्षाः कुमारान विनिपातयन्ति ॥२४॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy