SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ अध्ययन १२ ते घोररूवा ठिय अन्तलिक्खे, असुरा तर्हि तं जणं तालयन्ति । ते भिष्णदेहे रुहिरं वमन्ते, पासिऊण भद्दा इणमाहु भुज्जो ॥२५॥ खायह । अवमण्णह ॥ २६ ॥ गिरिं हेहिं खणह, अयं दंतेहिं जायतेयं पाएहि हणह, जे भिक्खु आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो य । अगणि व पक्खन्द पयङ्गसेणा, जे भिक्खुयं भत्तकाले वह ||२७|| सीसेण एयं सरणं उवेह, समागया सव्वजणेण तुभे । जई ईच्छह जीवियं वा घणं वा, लोगं पि एसो कुविओ रहेजा ॥२८॥ अवहेडियपिट्ठिस उत्तमङ्गे, पसारियाबाहु अम्मट्ठे । णिव्भेरियच्छे रुहिरं वमन्ते, उड्ढम्मुहे णिग्गयजीह - णेते ॥ २९ ॥ ते पासिया खण्डिय कभूए, विमणो विसण्णो अह माहणो सो । इंसि पसाए सभारियाओ, हीलं च णिदं च खमाह भन्ते ! ॥३०॥ ते घोररूपास्स्थिता अन्तरिक्षे असुरास्तस्मिन्तं जनं ताडयन्ति । तान्भिन्नदेहान् रुधिरं वमतो दृष्टवा भद्रेदं ब्रूते भूयः ||२५|| गिरिं नखैः खनथायो दंतैः खादथ । जातते. सं पाद: हथ ये मिक्षुमवमन्यध्वे ||२६|| आसीविष उग्रतपा महर्षिधरतो घोरपराक्रम अनि वा प्रस्कंदथ पतंगसेना ये भिक्षुकं भक्तकाले विध्यथ ॥२७॥ शीर्षेणेनं शरणमुपेत समागताः सर्वजनेन यूयम् । यदीच्छत जीवितं वा धनं वा लोकमप्येष कुवितो दहेत् ||२८|| अतिपृष्ठसदुत्तमाङ्गान् प्रसारितवाह्न कर्मचेष्टान् । प्रसारितलोचनान् रुधिरं वमत ऊमुख निर्गतजिह्वानेत्रान् ||२९|| तान् दृष्ट्वा खण्डिकान् काष्टभूतान् विमना विषष्णोऽथ मानः सः । ऋषि प्रसादयति सभार्याको हीलां निन्दां च क्षमस्व भदन्त ! ||३०||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy