SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ anemanananananer. उत्तराध्ययन सूत्र, ner--- बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भन्ते । महप्पसाया इसिणो हवन्ति, ण हु मुणी कोवपरा हवन्ति ॥३१॥ पुट्विं च इहि अणागयं च, मणप्पओसो ण मे अस्थि कोइ । जक्खा हु वेयावडियं करेन्ति, तम्हा हु एए णिहया कुमारा ॥३२॥ अत्थं च धम्मं च वियाणमाणा, तुम्भे ण वि कुप्पह भूइपप्णा । तुभं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥३३॥ अच्चेमो ते महाभाग !, ण ते किंचि ण अचिमो। भुजाहि सालिमं करं, णाणावंजणसंजुयं ॥३४॥ इमं च मे अत्थि पभूयमण्णं, तं भुञ्जसु अम्ह अणुग्गहट्ठा । वाढं ति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥३५॥ तहियं गन्धोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्टा । पहयाओ दुन्दुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ॥३६॥ बालमढेरजानद्भिः यदि हीलिताः तत् क्षमध्वं भदन्त ! । महाप्रसादा ऋषयो भवंति न हु मुनयः कोपपरा भवन्ति ॥३१॥ पूर्ने चेदानी चानागते च मनःप्रद्वेष न मे सि. का पि । यक्षा हु मैया वृत्यं कुज़न्ति तस्माध्ध्वेते निहताः कुमाराः ॥३२॥ अथ च धम च विजानन्तो यूयं नापि कुप्यथ भूतिप्रज्ञाः । तुभ्यं तु पादौ शरणमुपेमस्समागतास्सर्नजनेन वयं ॥३३॥ अर्चयामस्ते महाभाग ! न ते किञ्चिन्नार्चयामः । भुक्ष्व शालिमयं कूरं नानाव्यजनसंयुतम् ॥३४॥ इदं च मेऽस्ति प्रभूतमन्नं तद्भक्ष्वास्माकमनुग्रहार्थम् । बाढमिति प्रतीच्छति भक्तपानं मासस्य तु पारणके महात्मा ॥३५॥ तस्मिन् गन्धोदकपुष्पवर्ष दिव्यां तस्मिन् वसुधारा च वृष्टा । प्रहता दुन्दुभयस्सुरैराकाशेऽहो दानं च धुष्टम् ॥३६॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy