SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अध्ययन. १२ ranamanarnanananenanenokranrn सक्खं खु दीसई तवोविसेसो, ण दीसई जाइविसेसो कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इढि महाणुभागा ॥३७॥ किं माहणा जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा! । जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिटुं कुसला वयन्ति ॥३०॥ कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसन्ता । पाणाई भूयाई विहेडयन्ता, भुज्जो वि मन्दा पगरेह पावं ॥३९॥ कह चरे भिक्खु वयं जयामो, पावाइं कमाई पणुल्लयामो! । अक्खाहि णे संजय जवखपूइया, कहं सुजटुं कुसला वयन्ति ॥४०॥ छज्जीवकाए असमारभंता, मोसं अदतं च असेवमाणा । परिग्गहं इथिओ माण मायं, एवं परिणाय चरंति दन्ता ॥४१॥ सुसंवुडो पंचहिं संवरेहिं, इह जीवियं अणवकङ्खमाणो । वोसट्टकायो सुइ-चत्तदेहा, महाजयं जयइ . जण्णसिढें ॥४२॥ साक्षात्खु दृश्यते तपो विशेषो न दृश्यते जातिविशेषःकोऽपि । श्वपाकपुत्रं हरिकेशसाधु यस्येदृश्यद्धिर्महानुभागा ॥३७॥ किं माहनाः ज्योतिःसमारभमाणा उदकेन शुद्धिं वाह्यां विमार्गयथ । यन्मार्गयथ बाह्यां विशुद्धि न तत्सुदृष्टं कुशला वदन्ति ॥३८॥ कुशं च यूपं तृणकाष्टमग्निं संध्यायां च प्रात उदकं स्पृशन्तः । प्राणान् भूतान् विहेठयन्तो भूयोऽपि मन्दा प्रकुरुथ पापम् ॥३९॥ कथं चरेमहि भिक्षो! वयं यजामो पापानि कर्माणि प्रणुदामः । आख्याहि नस्संयत ! यक्षपूजित ! कथं सुयष्टं कुशला वदन्ति ॥४०॥ पइजीक्कायानसमारभमाणा मृषामदत्तं चासेवमानाः। परिग्रहं स्त्रियो मानं मायामेतत्परिझाय चरन्ति दान्ताः ॥४१॥ सुसंवृतः पञ्चभिस्संवरैरिह जीवितमनवकाङ्क्षन् । व्युत्सृष्टकायश्शुचित्यक्तदेहः महाजयं यजति यज्ञश्रेष्टम् ॥४२॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy