________________
उत्तराध्ययन सत्र.
nererea
के ते जोई ! के व ते जोइठाणा, का ते सुया ! किं च ते कारिसङ्गं! । एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोइं! ॥४३॥ तवो जोई जीवो जोइट्टाणं, जोगा सुया सरीरं कारिसङ्गं । कम्म एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥४४॥ के ते हरए! के य ते संतितित्थे !, कहिं सि णाहो व रयं जहासि । आइक्ख णे संजय जक्खपूइया, इच्छामो गाउं भवओ सगासे ॥४५॥ धम्मे हरए वम्भे संतितित्थे, अणाविले अत्तपसण्णलेसे । जहिं सि हाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ॥४६॥ एवं सिणाणं कुप्सलेहि दिटुं, महासिणाणं इसिणं पसत्थं । जहिसि ण्हाया विमला विसुद्धा, महारिसी उत्तमं ठा पत्त ॥४७॥
ति बेमि ॥
॥ बारसमं हरिएसीज्झमज्झयणं समत्तं ॥१२॥
कि ते ज्योतिः किं वा तज्ज्योतिःस्थानं का ते श्रुवः किं ते करीपाङ्गमेधाश्च । ते कतरास्सन्ति भिक्षो! कतरेण होमेन जुहोषि ज्योतिः ॥४३॥ तपो ज्योतिर्जीवो ज्योतिःस्थानं योगाः श्रुवः शरीरं करीपाङ्गम् । कमैधास्संयमयोगश्शान्तिः होमेन जुहोम्युषीणां प्रशस्तेन ॥४४॥ कस्ते ह्रदः किं च ते शान्तितीर्थ कस्मिन् स्नातो वा रजो जहासि । आचक्ष्व नः संयत ! यक्षपूजित ! इच्छामो ज्ञातुम्भवतश्शकाशे ॥४५।। धर्मो ह्रदो ब्रह्म शान्तितीर्थमनाविल आत्मप्रसन्नलेशे यत्र स्नातो विमला विशुद्धः सुशीतीभूतः प्रजहाति दोषम् ॥४६॥ एतत् स्नानं कुशलेन दृष्टं महास्नानमृषीणां प्रशस्तम् । तत्र रनाता विमला विशुद्धा महर्षय उत्तमं स्थानं प्राप्ताः ॥४७॥ इति ब्रवीमि ॥