________________
अध्ययन १३
horoenhenna1214
॥ अथ चित्रसम्भूतीयाख्यं त्रयोदशममध्ययनम् ॥
जाईपराइओ खलु, कासि णियाणं तु हथिणपुरम्मि । चुलणीइ बम्भदत्तो, उववण्णो पउमगुम्माओ ॥१॥ कंपिल्ले सम्भूओ चित्तो, पुण जाओ पुरिमतालम्मि । सेट्टिकुलम्मि विसाले, धम्मं सोऊण पव्वइओ ॥२॥ कंपिल्लम्मि य नयरे, समागया दो वि चित्त-सम्भूया । सुह-दुक्ख-फलविवागं, कहन्ति ते इक्कमिक्कस्स ॥३॥ चक्कवट्टी महिड्ढीओ, बम्भदत्तो महायसो । भायरं. बहुमाणेणं, इमं वयणमब्बवी ॥४॥ आसिमो भायरा दो वि, अण्णमण्णवसाणुगा । अण्णमण्णमणूरत्ता, अण्णमण्णहिएसिणो ॥५॥ दासा दसण्णे आसी, मिया कालिञ्जरे नगे । हंसा मयङ्गतीराए, सोवागा कासिभूमिए ॥६॥
जातिपराजितः खल्वकार्षीनिदानं हस्तिनागपुरे । चुलन्यां ब्रह्मदत्त उत्पन्नः पद्मगुल्मात् ॥१॥ कांपिल्ये सम्सूतः चित्रः पुनर्जातः पुरिमताले । श्रेष्टिकुले विशाले धर्म श्रुत्वा प्रबजितः ॥२॥ काम्पिल्ये च नगरे समागतौ द्वावपि चित्रसम्भूतौ । सुखदुःखफलविपाकं कथितवन्तौ ता एकैकस्य ॥३॥ चक्रवर्ती महर्द्धिक ब्रह्मदत्तो महायशाः। भ्रातरं बहुमानेनेमं वचनमब्रवीत् ॥४॥ अभूवाऽऽवां भ्रातरौ द्वा अप्यन्योन्यमनुरक्ता अन्योहितैषिणौ ॥५॥ दासो दशार्ण अभूव मृगौ कालीघरे नगे। हंसौ मृतगङ्गातीरे श्वपाको काशीभूम्यां ॥६॥