________________
उत्तराध्ययन सूत्र ananananananananeerananananenaner
देवा य देवलोगम्मि, आसि अम्हे महिड्ढिया । इमा णो छट्ठिया जाई, अण्णमण्णेण जा विणा ॥७॥ कम्मा णियाणपगडा, तुमे राय! विचिन्तिया । तेसि फलविवागेण, विप्पओगमुवागया ॥८॥ सच्च-सोयप्पगडा, कम्मा मए पुरा कडा ।
ते अज्ज परिमुजामो, किं णु चित्तो वि से तहा! ॥९॥ सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहिं कामेहिं य उत्तमेहिं, आया ममं पुण्णफलोववेओ ॥१०॥ जाणाहि संभूय! महानुभागं, महिड्ढियं पुण्णफलोववेयं । चित्तं पि जाणाहि तहेव रायं!, इइढी जुई तस्स वि य प्पभूया ॥११॥ महत्थरूवा वयणप्पभूया, गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, इहऽज्जयन्ते समणो मि जाओ ॥१२॥
देवौ च देवलोक अभूगावाम्महर्द्धिको । इमाऽऽवयोष्पष्ठिका जनिरन्योऽन्येन या विना ॥७॥ कर्माणि निदानप्रकटानि त्वया राजन्विचिन्तितानि । तेषां फलविपाकेन विप्रयोगमुपागतो ।।८॥ सत्यशौचप्रकटानि कर्माणि मया पुराकृतानि । तान्यद्य परिभुझे किं नु चित्रोऽपि तानि तथा ॥९॥ सर्व सुचीर्ण सफलं नराणां कृतानांः कर्मणां न मोक्षोऽस्ति । अथैः कामैश्चोत्तमैरात्मा मम पुण्यफलोपेतः ॥१०॥ जानासि सम्भूत ! महानुभागम्महर्द्धिकं पुण्यफलोपेतम् । चित्रमपि जानीहि तथैव राजनृद्धिद्युतिस्तस्यापि च प्रभूता ॥११॥ महार्थरूपा वचनात्प्रभूता गाथानुगीता नरसंवमध्ये । यां भिक्षवश्शीलगुणोपेता इहाऽर्जयन्ति श्रमणोऽस्मि जातः ॥१२॥