________________
७०
अध्ययन १३ ner-hanenanvarous उच्चोदए १ महु २ कक्के ३य ४ बम्भे ५, पवेइया आवसहा य रम्मा । इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥१३॥ णमुहिं गीएहि य वाइएहिं, णारीजणाई परिचारयन्तो। भुंजाहि भोगाई इमाई भिक्खू , मम रोयई पव्वज्जा हु दुक्खं ॥१४॥ तं पुव्वणेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्या ॥१५॥ सव्वं विलवियं गीयं, सव्वं पर्से विडम्बणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥१६॥ बालाभिरामेसु दुरावहेसु, ण तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ परिंद जाई अधमा णराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीय सोवागणिवेसणेसु ॥१८॥
उच्चोदयो १ मधुः २ कर्कः ३ च ४ ब्रह्मा ५ प्रवेदिता आवसथाश्च रम्याः । चित्रधनप्रातं प्रशाधि पाश्चालगुणोपेतम् ॥१३॥ नृत्यैर्गीतैश्च वादित्रैश्चनारीजनान् परिचारयन् । भुक्ष्व भोगानिमान् मिक्षो! मह्यं रोचते प्रव्रज्या हु दुःखम् ॥१४॥ तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी चित्र इदं वचनमुदाहृतवान् ॥१५॥ सर्व विलपितं गीतं सर्व नृत्यं विडम्बितम् । सर्वाण्याभरणानि भाराः सर्वे कामा दुःखावहाः ॥१६॥ बालामिरामेषु दुःखावहेषु न तत्सुखं कामगुणेषु राजन् ! । विरक्तकामानां तपोधनानां यद्भिक्षूणां शीलगुणे रतानाम् ॥१७॥ नरेन्द्र ! जनिरधमा नराणां श्वपाकजनिद्वयोर्गतयोः। यस्यामावां सर्वजनस्य द्वेष्यो अवसावः श्वपाकनिवेशनेषु ॥१८॥