________________
उत्तराध्ययन सूत्र'
nananararamanar.ananareneurana तीसे य जाईइ उ पावियाए, वुत्था मु सोव गणिवेसणेसु । सव्वस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माइं पुरे कडाइं ॥१९॥ सो दाणि सिं राय ! महाणुभागो, महिड्रिढओ पुण्णफलोववेओ। चइत्तु भोगाइं असासयाई, आयाणहेउं अभिणिवखमाहि ॥२०॥ इह जीविए राय ! असासयम्मि, धणियं तु पुण्णाइ अकुव्वमाणो। से सोयई मच्चुमुहोवणीए, धम्मं अकाऊण परिम लोए ॥२१॥ जहेह सीहो व मियं गहाय, मच्चू णरं णेइ हु अन्तकाले । ण तस्स माया व पिया व भाया, कालम्मि तम्मंसहरा भवंति ॥२२॥ ण तस्स दुक्खं विभयन्ति णाइओ, ण मित्तवग्गा ण सुया ण बंधवा । इक्को सयं पञ्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥२३॥ चिचा दुपयं च चउप्पयं च, खितं गिहं धण-धण्णं च सव्वं । कम्मप्पवीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥२४॥
तस्यां च जात्यां तु पापिकायामुषितौ आवां श्वपाकनिवेशनेषु । सर्वस्य लोकस्य जुगुप्सनीया इह तु कर्माणि पुराकृतानि ॥१९॥ स इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतः । त्यक्त्वा भोगानशाश्वतानादानहेतोरभिनिष्क्रामः ॥२०॥ इह जीविते राजन्नशाश्वते अतिशयेन तु पुण्यान्यकुवाणः । स शोचते मृत्युमुखोपनीतो धर्ममकृत्वा परस्मिन् लोके ॥२१॥ यथेह सिंह इव मृगं गृहीत्वा मृत्युनरं नयति हन्तकाले । न तस्य माता वा पिता वा भ्राता काले तस्मिन्नंशधरा भवन्ति ॥२२॥ न तस्य दुःख विभजन्ति ज्ञातयो न मित्रवर्गा न सुता न बान्धवाः । एकस्स्वयं प्रत्यनुभवति दुःख कर्तारमेवानुयाति कर्म ॥२३॥ त्यक्त्वा द्विपदं च चतुष्पदं च क्षेत्रं गृहं धनधान्यं च सर्वम् । कर्मात्मद्वितीयोऽवशः प्रयाति परं भवं मुंदरं पापकं वा ॥२४॥