________________
उत्तराध्ययन सूत्र.
HK
जहा सा णईण पवरा, सलिला सागरंगमा । सीया णीलवन्तपवहा, एवं हवइ बहुस्सुए ||२८|| जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपज लिए, एवं हवइ बहुस्सुए ॥२९॥
जहा से सयंभूरमणे, उदही अक्खओदए । णाणारयणपडिपुण्णे, एवं हवइ बहुस्सुए ॥ ३० ॥
५९
समुद्दगम्भीरसमा दुरासना. अचक्किया केणइ दुप्पहंसया । सुस्म पुण्णा विउलस्स ताइणो; खवित्त कम्मं गइमुत्तमं गया ॥ ३१ ॥ सुयमहिट्टिज्जा, उत्तम गवेस । जेणपाणं परं चेव, सिद्धि संपाउणीज्जासि ॥ ३२ ॥ त्ति बेमि ॥
तम्हा
|| एगारसमं बहुस्सुअपूअज्ज्ञयणं समत्तं ॥११॥
মস/
जथा सा नदीनां रासलीला सागरङ्गमा । शीता नीलवत्प्रव हैवं भवति बहुश्रुतः ||२८|| यथा स नगानां प्रवरस्सुमहान्मन्दरो गिरिः । नानौषधिप्रज्वलित एवं भवति बहुश्रुतः ॥ २९ ॥ यथा स स्वयम्भुरमण उदधिरक्षयोदकः । नानारत्नप्रतिपूर्ण एवं भवति बहुश्रुतः ||३०|| समुद्रगम्भीरसमा दुराश्रया अचकिताः केन चिद् दुष्प्रधर्षकाः श्रुतेन पूणः विपुलेन तादिनः क्षपयित्वा कर्म गतिमुत्तमां गताः ||३१|| तस्माश्रुतमधितिष्ठेदुत्तमार्थगवेषकः । येनाऽऽत्मानं परं चैव सिद्धि संप्रापयेत् ||३२|| इति ब्रवीमि ||