SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२२ अध्ययन. २९ าาาาาาาาาาาาาาาาาา समुच्छिण्णकिरियं अणियट्टि सुकज्झाणं झियायमाणे वेयणिज्ज आउयं णामं गोत्तं च, एए चत्तारि कम्मसे जुगवं खवेइ ॥७२॥ तओ ओरालिय-कम्माइ सव्वाहि विप्पजहणाहिं विप्पजहिता उज्जुसेढिपत्तें अफुसमाणगई उइदं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥७३॥ एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आघविए पण्णविए परू विए दंसिए उवदंसिए ॥ त्ति बेमि ॥ ॥ एगुणतीसइमं समत्तपरक्कम अज्झयणं समत्तं ॥ समुच्छिन्नक्रियमनिवृत्ति शुक्लध्यानं ध्यायन् वेदनीयमायुर्नामगोत्रं चैतानि चत्वार्यपि कौशान् युगपत्क्षपयति ॥७२॥ ततः औदारिककार्मणे च सर्वामिविप्रहाणिमिविप्रहायजुश्रेणिप्राप्तोऽम्पृशद्गतिरूव॑मेकसमयेनाविग्रहेण तत्र गत्वा साकारोपयोगोपयुक्तः सिध्यति, सावदन्तं करोति ॥७३॥ एषः खलु सम्यक्त्वपराक्रमस्याध्ययनस्यार्थों श्रमणेन भगवता महावीरणाख्यातः प्रज्ञापितः प्ररूपितो निदर्शित उपदर्शितेति ब्रवीमि ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy