SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र २२१ mommonommmmmmmumore दसणावरणिज्ज, पंचविहं अंतराइयं, एए तिन्नि वि कम्मसे जुगवं खवेइ तओ पच्छा अणुत्तरं कसिणं पडिपुण्णं णिरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरणाणदंसणं समुप्पाडेइ; जाव सजोगी भवइ, ताव य इरियावहियं कम्मं णिबंधइ सुहफरिसं दुसमयट्ठिईयं, तं पठमसमए वद्धं, बिइयसमए वेइयं, तइयसमए णिजिणं । तं बद्धं पुढे उदीरियं वेइयं णिजिणं सेयाले अकम्मं चावि भवइ ॥७१॥ अहाउयं पालइत्ता अन्तोमुहुत्तावसेसाए जोगणिरोहं करेमाणे सुहुमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं णिरुंभइ, वइजोगं णिरुंभइ, आणपाणणिरोहं करेइ, ईसि पंचहस्सक्खरुच्चारणद्धाए य णं अणगारे दर्शनावरणीयं, पञ्चविधमन्तरायमेतानि त्रिण्यपि सत्कर्माणि युगपत्क्षपयति, ततः पश्चादनुत्तरमनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिरं विशुद्धं लोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति; यावत्सयोगी भवति, तावच्चैर्यापथिकं कर्म बध्नाति,-सुखस्पर्श द्विसमयस्थितिकं । तत्प्रथमसमये बद्धं, द्वितीयसमये वेदितं, तृतीयसमये निर्जीर्ण, तद्वद्धं स्पृष्टमुदीरितं वेदितं निर्जीणमेष्यत्काले अकर्म चापि भवति ॥७१॥ यथायुष्कं पालयित्वाऽन्तर्मुहूर्तावशेषायुष्को योगनिरोधं करिष्यमाणः सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् तत्प्रथमतया मनोयोगं निरुणद्धि, निरुध्य वाग्योगं निरुणद्धि. निरुध्यानपाननिरोधं करोति, कृत्वेपत्पञ्चहस्वाक्षरोच्चारणाद्वायां च वनगारः
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy