________________
२२०
caen
अध्ययन २९
An
जणय ? माणविजएणं मद्दवं जणs, माणवेयणिज्जं कम्मं ण बंध पुव्वबद्धं च णिजरे ॥ ६८ ॥ मायाविजएणं भंते ! जीवे किं जणइ ? मायाविजएणं अज्जवं जणयह, मायावेयणिज्जं कम्मं ण बंधइ पुव्ववद्धं च णिज्जरेह ॥६९॥ लोभविजपणं भंते! जीवे किं जणय ? लोभविजपणं संतोसं जणयह, लोभवेयणिज्जं कम्मं ण बंध पुव्वबद्धं च णिज्जरे ||७० || पिज - दोस - मिच्छादंसणविजएणं भंते! जीवे किं जणयइ ? पिज्जदोसे-मिच्छादंसणविजएणं णाणदंसणचरिताराहणयाए अ अट्टविहस्स कम्मस्स कम्मगण्ठिविमोयणयाए । तप्पढमयाए जहाणुपुथ्वीए अट्टवीसहविहं मोहणिज्जं कम्मं उरघाएइ, पंचविहं णाणावर णिज्जं, णवविहं
जनयति ; मानविजयेन मार्दवं जनयति, मानवेदनीयं कर्म न बनाति, पूर्वबद्धं च निर्जरयति ||६८|| मायाविजयेन भदन्त ! जीवः किं जनयति ?; मायाविजयेनर्जुभाव' जनयति, मायावेदनीयं च कर्म न बध्नाति, पूर्ववद्धं च निर्जरयति ||६९ || लोभविजयेन भदन्त ! जीवः किं जनयति ?; लोभविजयेन सन्तोषं जनयति, लोभवेदनीयं कर्म न बध्नाति, पूर्व - बद्धं च निर्जरयति || ७० || प्रेमद्वेषमिथ्यादर्शन विजयेन भदन्त ! जीवः किं जनयति ; प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते अष्टविधस्य कर्मणः कर्मग्रन्थिवि - मोचनायें, तत्प्रथमतया यथानुपूर्व्याऽष्टविंशतिविधं मोहनीयं कर्मोद्घातयति, पञ्चविधं ज्ञानावरणीयं, नवविधं