SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. namanaraooran.nana.orn. २१९ धाणिदियणिग्गहेणं मणुण्णामणुण्णेसु गंधेसु रागद्दोसणिग्गहं जणयइ ? तप्पच्चइयं कम्मं ण बन्धइ पुववधं च णिज्जरेइ ॥६४॥ जिभिदियणिग्गहेणं भंते जीवे किं जणयइ ? जिभिंदियणिग्गहेणं मणुण्णामणुण्णेसु रसेसु रागद्दोसणिग्गहं जणयइ, तप्पच्चइयं कम्मं ण बंधइ पुव्वबद्धं च णिजरेइ ॥६५॥ फासिदियणिग्गहेणं भंते ! जीवे किं जणयइ ? फासिदियणिग्गहेणं मणुण्णामणुण्णेसु फासेसु रागदोसणिग्गहं जणयइ, तप्पच्चइयं कम्मं ण बंधइ पुब्बबद्धं च णिजरेइ ॥६६॥ कोहविजएणं भंते ! जीवे कि जणयइ ? कोहविजएणं खन्ति जणयइ, कोहवेयणिज्जं कम्मं ण बंधइ पुव्ववद्धं च णिजरेइ ॥६५॥ माणविजएणं भन्ते ! जीवे किं घा० मनोज्ञामनोज्ञेषु गन्धेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं नवं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६४॥ जिह्वन्द्रियनिग्नहेण भदन्त ! जीवः किं जनयति ?; जि. मनोज्ञामनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति. तत्प्रत्ययिकं नवं कर्म न बध्नाति, पूर्वबद्धं व निर्जरयति ॥६५।। स्पर्शनेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ?; स्प० मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं च नवं कर्म न बनाति, पूर्वबद्धं च निर्जरयति ॥६६॥ क्रोधविजयेन भदन्त ! जीवः किं जनयति ?; क्रो० शान्ति जनयति, बोधवेदनीयं कर्म न बध्नाति. पूर्वबद्धं च निर्जरयति ॥६७।। मानविजयेन भदन्त ! जीवः किं
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy