SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. ananananapananapanaanananaanashan २२३ ॥ अथ त्रिंशं तपोमार्गगत्यध्ययनम् ॥ जहा उ पावगं कम्मं, राग-दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ पाणिवह-मुसावाया-अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणविरओ, जीवो होइ अणासवो ॥२॥ पंचसमिओ तिगुत्तो, अकसाओ जिइदिओ। अगारवो य णिस्सल्लो, जीवो होइ अणासवो ॥३॥ एएसि तु विवच्चासे, राग-दोससमजियं । खवेई तं जहा भिक्खू, तं मे एगमणो सुण ॥४॥ जहा महातलायस्स, सण्णिरुध्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पावकम्मणिरासवे । भवकोडिसंचियं कम्म, तवसा णिजरिजइ ॥६॥ यथा तु पापकं कर्म, रागद्वेषसमर्जितम् । क्षपयति तपसा मिक्षुः, तमेकाग्रमनाः शणु ॥१॥ प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतः । रात्रिभोजनविरतो, जीवो भवत्यनाश्रयः ॥२॥ पञ्चसमितो त्रिगुप्तोऽकषायो जितेन्द्रियः । अगारवश्च निःशल्यो, जीवो भवत्यनाश्रवः ॥३॥ एतषां तु व्यत्यासे, रागद्वेपसमर्जितम् । क्षपयति तद्यथा भिक्षुः, तमेकाग्रमनाः शणु ॥४॥ यथा महातटाकस्य, सन्निरुद्ध जलागमे । उत्सेवनेन तपनेन, क्रमेण शोषणा भवेत् ॥५॥ एवं तु संयतस्यापि, पापकर्मनिराश्रवे । भवकोटीसश्चितं कर्म, तपसा निजीयते ॥६॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy