SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२४ अध्ययन ३० सो तवो दुविहो वृत्तो, बाहिर अंतरो तहा । बाहिरो छव्विहो वुत्तो, एवमब्भन्तरो तवो ॥७॥ अणसणमृणोयरिया(१-२), भिक्खायरिया (३) रसपरिच्चाओ (४) । कायकिलेसो (५) संलीणया (६) य, बज्झा वो होइ ॥ ८ ॥ nu इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिय सावर्कखा, णिरवकखा उ विइज्जिया ॥९॥ जो सो इत्तरियतवो, सो समासेण छव्विहो । सेदितवो पयरतवो, घणो य तह होइ वग्गो य ॥१०॥ तत्तोय वग्गग्गोउ, पंचमो छुट्टओ पइण्णतवो । मणइच्छियचित्तत्थो, णायव्वो होइ इत्तरिओ ॥ ११॥ तत्तपो द्विविधमुक्तं बाह्यमभ्यन्तरं तथा । बाह्यं षड्विधमुक्तमेवमभ्यन्तरं तपः ||७|| अनशनमूनोदरिका, मिक्षाचर्या च रसपरित्यागः । कायक्लेशः संलीनता च, बाह्यं तपो भवति ||८|| इत्वरिकं मरणकालं चानशनं द्विविधं भवेत् । इत्वरिकं सावकाक्षं निरवकांक्षं तु द्वितीयम् ||९|| यत्तदित्वरिकतपः, तत्समासेन षडूविधम् । श्रेणितपः प्रतस्तपो, घनश्व तथा भवति वर्गश्च ॥ १०॥ ततश्च वर्गवर्गस्तु, पञ्चमं षष्ठक प्रकीर्णतयः । मनसीप्सितचित्रार्थं, ज्ञातव्यं भवतीत्वरिकम् ॥११॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy