________________
२२५
उत्तराभ्ययन सत्र. werererererereresianes
ภาภTe: การ जा सा अणसणा मरणे, दुविहा सा वियाहिया । सवियारा अवियारा, कायचेटुं पई भवे ॥१२॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया । णीहारिमणीहारी, आहारच्छेओ य दोसु वि(१) ॥१३॥
ओमोयरणं पंचहा, समासेण विआहियं । दव्वओ खेत्त-कालेणं, भावेणं पजवेहिं य ॥१४॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहण्णेगसित्थाई, एवं दव्वेण ऊ भवे ॥१५॥ गामे णगरे तह रायहाणि-णिगमे य आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥१६॥ आसमपए विहारे, सण्णिवेसे समाय-घोसे य । थलि सेणा-खंधारे, सत्थे संवट्ट-कोट्टे य ॥१७॥
यत्तदनशनं मरणे, द्विविधं तद् व्याख्यातम् । सविकारमविकारं, कायचेष्टां प्रति भवेत् ॥१२॥ अथवा सपरिकर्मापरिकर्म चाख्यातम् । निर्हार्यनित्र्याहारच्छेदो द्वयोरपि ॥१३॥ अवमोदरं पञ्चधा, समासेन व्याख्यातम् । द्रव्यतः क्षेत्रकालेन, भावेन पर्यायः ॥१४॥ यो यस्य त्वाहारः, तत ऊनं तु यः कुर्यात् । जघन्येनैकसिक्थायेवं द्रव्येण तु भवेत् ॥१५|| ग्रामे नगरे तथा राजधानीनिगमे चाकरे पल्ल्यां । खेटे कर्वटद्रोणमुखपत्तनमण्डपसम्बाधे ॥१६॥ आश्रमपदे विहारे, सन्निवेरो समाजघोषे च । स्थलीसेनास्कन्धावारे, सार्थ संवर्तकोट्टे च ॥१७॥
२९ .