________________
अध्ययन ३० aurahmarehennnnnnnnnnn
२२६
वाडेसु य रत्थासु य, घरेसु वा एव मित्तियं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेंण ऊ भवे ॥१०॥ पेडा य अद्धपेडा, गोमुत्ति पयङ्गवीहिया चेव । सम्बुकावट्टायय - गन्तुंपञ्चागया छट्ठा ॥१९॥ दिवसस्स पोरिसीणं, चउण्हं पिउ जत्तिओभवे कालो। एवं चरमाणो खलु, 'कालोमाणं मुणेयव्वं ॥२०॥ अहवा तइया पोरिसीए, उणाए घासमेसंतो। चउभागूणाए ‘वा, एवं कालेण ऊ भवे ॥२१॥ इत्थी वापुरिसोवा, अलंकिओवाऽणलंकिओवा वि। अण्णयरवयत्थो वा, अण्णयरेणं व वत्थेणं ॥२२॥ अण्णेण विसेसेणं, वण्णेणं भावमणुमुयंते उ । एवं चरमाणो खलु, 'भावोमाणं मुणेयव्यं ॥२३॥
वाटेषु च रथ्यासु च, गृहेषु चैवमेतावत्क्षेत्रम् । कल्पते त्वेवमाद्येवं क्षेत्रेण तु भवेत् ॥१८॥ पेटा चार्धपेटा, गोमूत्रिका पतङ्गवीथिका चैव । शम्बूकावर्तायतगत्त्वाप्रत्यागता षष्ठी ॥१९॥ दिवसस्य पौरुषीणां, चतसृणामपि तु यावान्भवेत्कालः । एवं चरतः खलु, कालावमत्वं मुणितव्यम् ॥२०॥ अथवा तृतीयपौरुष्यामूनायां ग्रासमेषयन् । चतुर्भागोनायां वैवं कालेन तु भवेत् ॥२१॥ स्त्री वा पुरुषो वाऽलकृतो वापि । अन्यतरवयःस्थो वाऽन्यतरेण वा वस्त्रंण ॥२२॥ अन्येन विशेषेण, वर्णन भावमनुन्मुञ्चन्नेव । एवं चरन्खलु, भावावमत्वं मुणितव्यम् ॥२३॥ १ कालोमाणं कालावमत्वम् २ अणुमुयंतेउ अनुन्मुंचन्नेष अत्यजन्नेव ३ भागोमाणं भावावमत्वम्