________________
उत्तराध्ययन सूत्र
२२७ Monomounu-mommunmun
दव्वे खेत्ते काले, भावम्मि य आहिया उ जे भावा । एएहि ओमचरओ, पजवचरओ भवे भिक्खू(२) ॥२४॥ अट्टविहगोयरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अण्णे, भिक्खायरियमाहिया(३) ॥२५॥ खीर-दहि-सप्पिमाई, पणीयं पाण-भोयणं । पखिजणं रसाणं तु, भणियं रसविवजणं(४) ॥२६॥ ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजन्ति, कायकिलेसं तमाहिय(५) ॥२७॥ एगन्तमणावाए, इत्थी - पसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं(६) ॥२८॥ एसो बाहिरगतवो, समासेण वियाहिओ । अभंतरं तवं एत्तो, वुच्छामि अणुपुव्वसो ॥२९॥
द्रव्ये क्षेत्र काले, भावे चाख्यातास्तु ये भावाः । एतैरवमचरकः, पर्यवचरको भवेद् भिक्षुः ॥२४।। अष्टविधाग्रगोचरस्तु, तथा सप्तवैषणा । अभिग्रहाश्च येऽन्ये, भिक्षाचर्याऽ5ख्याता । २५।। क्षीरं दधि सपिरादि, प्रणीतं पानभोजनम् । परिवर्जन रसानां तु, भणितं रसविवर्जनम् ॥२६॥ स्थानानि वीरासनादिकानि, जीवस्य तु सुखाबहानि । उग्राणि यथा धार्यन्ते, कायक्लेशः स आख्यातः ॥२७॥ एकान्तेऽनापाते, स्त्रीपशुविवर्जिते। शयनासनसेवा, विविक्तशयनासनम् ॥२८॥ एतबाह्यकं तपः, समासेन व्याख्यातम् । अभ्यन्तरं तप इतो, वक्ष्याम्यानुपा ॥२९॥