________________
२२८
अध्ययन ३०
anan
पायच्छित्तं (१) विणओ (२), वेयावच्च (३) तहेव सज्झाओ ( ४ ) ।
झाणं (५) च विउस्सग्गो (६), एसो अब्भंतरो तवो ॥३०॥ आलोयणारिहादीयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं (१) ॥३१॥ अभुट्टा अंजलीकरणं, तहेवासणदायणं । गुरुभत्ति-भावसुस्सा, विणओ एस वियाहिओ (२) ॥३२॥ 'आयरियमाईए, वेयावच्चम्मि Gufa | आसेवणं जहाथामं, वेयावच्चं तमाहियं ( ३ ) ॥३३॥ वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुपेहा धम्मकहा, सज्झाओ पंचहा भवे ( ४ ) ॥ ३४॥
प्रायश्चित्तं विनयो, वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं चोत्सर्ग, एतदभ्यन्तरं तपः ||३०|| आलोचनार्हादिकं प्रायश्चित्तं तु दशविधम् । यो भिक्षुर्वहति सम्यक् प्रायश्चित्तं तमाख्यातम् ।।३१।। अभ्युत्थानमअलिकरणं, तथैवासनदानम् । गुरुभक्तिर्भावशुश्रूषा, विनय एष आख्यातः ॥३२॥ आचार्यादिके, वयावृत्ये च दशविधे । आसेवनं यथास्थामं, वैयावृत्यं तदाख्यातम् ||३३|| बाचना पृच्छना चैव तथैव परिवर्तना । अनुप्रेक्षा धर्मकथा, स्वाध्याय पंचधा भवेत् ||३४||
१ भकारोऽलाक्षाणावुः तेन आचार्यादितुं इति ॥