________________
उत्तराध्ययन सूत्र.
nne
अट्ट - रुद्दाणि वज्जेत्ता, झाजा सुसमाहिए । धम्मसुकाई झाणाई, झाणं तं तु बुहा 'वए ( ५ ) ॥३५॥
* सयणासण ठाणे वा, जे उ भिक्खू ण वावरे । कायस्स विग्गो, छट्टो सो परिकित्ओि ( ५ ) ॥३६॥
एयं तवं तु दुविहं, जे सम्म आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुञ्चह
॥ तीसइमं तवमग्गगइज्जं अज्झयणं समत्तं ॥
++++
२२९
An
पंडिए ॥३७॥ ॥ त्ति बेमि ॥
आर्तरौद्रे वर्जयित्वा ध्यायेत्सुसमाहितः । धर्मशुक्ले ध्याने, ध्यानं तत्तु बुधा वदन्ति ॥ ३५॥ शयनासनस्थाने बा, यस्तु भिक्षुर्न व्याप्रियते । कायस्य व्युत्सर्गो, षष्ठं तत्परिकीर्तितम् ||३६|| एतत्तपस्तु द्विविधं यः सम्यगाचरेन्मुनिः । स क्षिप्रं सर्वसंसाराद्विप्रमुच्यते पंडित इति ब्रवीमि ॥३७॥
१ प ति = वर्दान्त । २ अत्र सुपो लुक् ||