SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३० - nerererererererererererere अध्ययन ३१ มาทาน ॥ अथ चरणविध्याख्यमेकत्रिंशत्तममध्ययनम् ॥ चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता जहू जीवा, तिण्णा संसारसागरं ॥१॥ 'एगओ विरई कुजा, एगओ अ पवत्तणं । असंजमे णियत्तिं च, संजमे अ पवत्तणं ॥२॥ राग-दोसे य दो पावे, पावकम्मपवत्तणे । जे भिक्खू रंभए णिच्चं, से ण अच्छइ मंडले ॥३॥ दण्डाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई णिचं, से ण अच्छइ मण्डले ॥४॥ दिव्वे य उवसग्गे, तहा तेरिच्छ-माणुसे । जे भिक्खू सहई णिच्चं, से ण अच्छइ मंडले ॥५॥ विगहा-कसाय-सण्णाणं, झाणाणं च दुयं तहा।। जे भिक्खू वजए णिच्चं, से ण अच्छइ मंडले ॥६॥ चरणविधि प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ॥१॥ एकतो विरतिं कुर्यादेकतश्च प्रवर्त्तनम् । असंयमानिवृत्तिं च. संयमे च प्रवर्तनम् ॥२॥ रागद्वेषौ च द्वौ पापो, पापकर्मप्रवर्तको। यो भिक्षु रुणद्धि नित्यं, स नास्ते मण्डले ॥३॥ दण्डानां गारवानां च, शल्यानां च त्रिकं त्रिकम् । यो भिक्षुस्त्यजति नित्यं, स नास्ते मण्डले ॥४॥ दिव्यांश्च यानुपसर्गान् , तथा तैरश्चमानुषान् । यो भिक्षुस्सहते सम्यक्, स नास्ते मण्डले ॥५॥ विकथाकषायसंज्ञानां, ध्यानयोश्च द्विकं तथा । यो भिक्षुः वर्जयति नित्यं, स नास्ते मण्डले ॥६॥ १ पगतः एकस्मिन् ॥ २ मंडले-चतुरन्तसंसारे इति भावः ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy