________________
उत्तराध्ययन सूत्र.
२३१
वएसु इन्दियत्थेसु, समिईसु किरियासु य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥७॥ लेसासु छसु. काएसु, छक्के आहारकारणे । जे भिक्खू जयई णिचं, से ण अच्छइ मंडले ॥८॥ पिंडोग्गहपडिमासु, भयट्ठाणेसु सत्तसु । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥९॥ मएसु बम्भगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥१०॥ उवासगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥११॥ किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खु जयई णिचं, से ण अच्छइ मंडले ॥१२॥
व्रतेष्विन्द्रियार्थषु, समितिषु क्रियासु च । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥७॥ लेश्यासु षट्सु कायेषु, षट्क आहारकारणे । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥८॥ पिण्डावग्रहप्रतिमासु, भयस्थानेषु सप्तसु । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥९॥ मदेषु ब्रह्मगुप्तिषु, भिक्षुधर्म च दशविधे । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥१०॥ उपासकानां प्रतिमासु, भिक्षुणां प्रतिमासु च । यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥११॥ क्रियासु भूतग्रामेसु, परधार्मिकेसु च। यो भिक्षुर्यतते नित्यं, स नास्ते मण्डले ॥१२॥