________________
२३२
अध्ययन ३१
|
गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई णिच्चं, से ण अच्छह मंडले ॥ १३ ॥ बंभम्मि णायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई णिच्चं, से ण अच्छर मंडले || १४॥ एकवीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू जयई णिच्च, से ण अच्छह मंडले || १५॥ तेवीसह सूयगडे, 'रूवाहिए सुरेसु अ । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥१६॥ पणुवीसा भावणाहि, उद्देसेसु दसादिणं । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥ १७॥ अणगारगुणेहि च पकप्पम्मि तहेव य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले || १८॥
७
गाथाषोडशकेषु, तथाऽसंयमे च । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१३|| ब्रह्मणि ज्ञाताध्ययनेषु, स्थानेष्यसमाधेः । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१४|| एकविंशतौ शबलेषु, द्वाविंशतौ परीषहेषु । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१५|| त्रयोविंशतिसूत्रकृते, रूपाधिकेषु सुरेषु च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१६|| पञ्चविंशतौ भावनाद्देशेषु दशादीनाम् । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१७|| अनगारगुणेषु च प्रकल्पे च तथैव च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१८||
१ रुषाहि सुरेसु = चतुर्विंशतिदेवेष्विति भावः ॥