SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३२ अध्ययन ३१ | गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई णिच्चं, से ण अच्छह मंडले ॥ १३ ॥ बंभम्मि णायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई णिच्चं, से ण अच्छर मंडले || १४॥ एकवीसाए सबलेसुं, बावीसाए परीसहे । जे भिक्खू जयई णिच्च, से ण अच्छह मंडले || १५॥ तेवीसह सूयगडे, 'रूवाहिए सुरेसु अ । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले ॥१६॥ पणुवीसा भावणाहि, उद्देसेसु दसादिणं । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥ १७॥ अणगारगुणेहि च पकप्पम्मि तहेव य । जे भिक्खू जयई णिच्चं, से ण अच्छइ मंडले || १८॥ ७ गाथाषोडशकेषु, तथाऽसंयमे च । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१३|| ब्रह्मणि ज्ञाताध्ययनेषु, स्थानेष्यसमाधेः । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१४|| एकविंशतौ शबलेषु, द्वाविंशतौ परीषहेषु । यो भिक्षुर्यतते नित्यं स नास्ते मण्डले ||१५|| त्रयोविंशतिसूत्रकृते, रूपाधिकेषु सुरेषु च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१६|| पञ्चविंशतौ भावनाद्देशेषु दशादीनाम् । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१७|| अनगारगुणेषु च प्रकल्पे च तथैव च । यो भिक्षुर्यतते नित्यं स नास्ते मंडले ||१८|| १ रुषाहि सुरेसु = चतुर्विंशतिदेवेष्विति भावः ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy