________________
उत्तराध्ययन सूत्र.
पावसुयसंगे, मोहासु चेव य । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥१९॥ सिद्धाइगुण- जोगेसु, तेत्तीसासायणासु य । जे भिक्खु जयई णिन्वं, से ण अच्छर इय एएस ठाणेसु, जे भिक्खु जयई खिष्पं से सव्वसंसारा विप्पमुच्च
मंडले ॥२०॥
|| इगतीस मं चरणविहिअज्झयणं समत्तं ॥
++++++++
२३३
1671
·
सया | पंडिए ॥२१॥ त्ति बेमि
पापश्रुतप्रसङ्गेषु, मोहस्थानेषु चव च । यो मिक्षूर्यतते नित्यं स नास्ते मण्डले ||१९|| सिद्धातिगुणयोगेषु श्रयस्त्रिंशदाशातनासु च । या भिक्षुर्यतते नित्यं स नारते मण्डले ||२०|| इत्येतेषु स्थानेषु, यो मिक्षूर्यतते सदा । क्षिप्रः सर्वसंसाराद्विप्रमुच्यते पण्डितः ॥ २१॥ इति ब्रवीमि
३०