SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. पावसुयसंगे, मोहासु चेव य । जे भिक्खू जयई णिचं, से ण अच्छर मंडले ॥१९॥ सिद्धाइगुण- जोगेसु, तेत्तीसासायणासु य । जे भिक्खु जयई णिन्वं, से ण अच्छर इय एएस ठाणेसु, जे भिक्खु जयई खिष्पं से सव्वसंसारा विप्पमुच्च मंडले ॥२०॥ || इगतीस मं चरणविहिअज्झयणं समत्तं ॥ ++++++++ २३३ 1671 · सया | पंडिए ॥२१॥ त्ति बेमि पापश्रुतप्रसङ्गेषु, मोहस्थानेषु चव च । यो मिक्षूर्यतते नित्यं स नास्ते मण्डले ||१९|| सिद्धातिगुणयोगेषु श्रयस्त्रिंशदाशातनासु च । या भिक्षुर्यतते नित्यं स नारते मण्डले ||२०|| इत्येतेषु स्थानेषु, यो मिक्षूर्यतते सदा । क्षिप्रः सर्वसंसाराद्विप्रमुच्यते पण्डितः ॥ २१॥ इति ब्रवीमि ३०
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy