________________
२३४
अध्ययन ३२
॥ अथ प्रमारस्थानाख्यं द्वात्रिंशमध्ययनम् ॥ अच्चंतकालस्स समूलगस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ णाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ तस्सेस मग्गो गुरु-विद्धसेवा, विवजणा बालजणस्स दूरा । सज्झायएगन्तणिसेवणा य, सुत्तत्थसंचिंतणया धितीय ॥३॥ आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे णिउणत्थबुद्धि । णिकेयमिच्छेज विवेगजोग्गं, समाहिकामे समणे तवस्सी ॥४॥ ण'वा लभेजा णिउणं सहायं, गुणाहियं वा गुणओ समं वा । एगो वि पावाइं विवजयन्तो, विहरेज कामेसु असन्जमाणो ॥५॥
अत्यन्तकालस्य समूलकस्य, सर्वस्य दुःखस्य तु यः प्रमोक्षः; तं भाषमाणस्य मे प्रतिपूर्णचित्ताः, श्रृणुतेकान्तहितं हितार्थम् ॥१॥ ज्ञानस्य सर्वस्य प्रकाशनयाऽज्ञानमोहस्य विवर्जनया; रागस्य द्वेषस्य च सक्षयेणेकान्तसौख्यं समुपैति मोक्षम् ॥२॥ तस्यैष मार्गः गुरुवृद्धसेवा, विवर्जना बालजनस्य दूरात्; स्वाध्यायैकान्तनिषेवणा च, सूत्रार्थसंचिन्तना धृतिश्च ॥३॥ आहारमिच्छन्मितमेषणीयं, सहायमिच्छेन्निपुणार्थबुद्धिम् ; निकेतमिच्छेद्धिवेकयोग्य, समाधिकामः श्रमणस्तपस्वी ॥४॥ न वा लभेन्निपुणं सहाय्य, गुणाधिकं वा . गुणतस्सम वा; एकोऽपि पापानि विवर्जयन्विहरेत्कामेष्वसजन् ।।५।।
१ वा
चेत् ॥