________________
उत्तराध्ययन सूत्र.
२३५
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहायतणं खु तण्हं, मोहं च तण्हायतणं वयन्ति ॥६॥ रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वदंति । कम्मं च जाइ-मरणस्स मूलं, दुख्खं च जाई-मरणं वयन्ति ॥७॥ दुक्खं हयं जस्स ण होइ मोहो, मोहो हओजस्स ण होइ तहा। तण्हा हयाजस्स ण होइ लोहो,लोहो हओजस्स ण किंचणाई ॥८॥ रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं। . जे जे उवाया पडिवजियव्वा, ते कित्तइस्सामि अहाणुपुचि ॥९॥ रसा पगाम ण णिसेवियव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा साउफलं व पक्खी ॥१०॥ जहा दवग्गी परिंधणे वणे, समारुओ णोवसमं उवेइ । एविदियग्गी विपगामभोइणो, ण वंभयारिस्स हियाय कस्सइ ॥११॥
यथा चाण्डप्रभवा बलाकाऽण्डं बलाकाप्रभवं यथा च; एवमेव मोहायतना खु तृष्णा, मोहं च तृष्णायतनं वदन्ति ॥६॥ रागश्च द्वंपोपि च कर्मवीज, कर्म च मोहप्रभवं वदन्ति; कर्म च जातिमरणस्य मूलं, दुःखं च जातिमरणं वदन्ति ॥७॥ दुःखं हतं यस्य न भवति मोहो, मोहो हतो यस्य न भवति तृष्णा; तृष्णा हता यस्य न भवति लोभो, लोभो हतो यस्य न किश्चनादि ॥८॥ रागं च द्वेषं च तथैव मोहमुद्धर्तुकामेन समूलजालम् ; ये य उपायाः प्रतिपत्तव्याः, तान्कीर्तष्यामि यथाऽनुपूर्वि ॥९॥ रसा प्रकामं न निषेवितव्या, प्रायो रसा दृप्तिकरा नराणाम् , दृप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षी ॥१०॥ यथा दवाग्निः प्रबुरेन्धने वने, समारुतो नोपशममुपैति; एवमिन्द्रियाग्निरपि प्रकामभोजिनो, न ब्रह्मचारिणो हिताय कस्यचित् ॥११॥ १किंचणाईद्रयाणि