________________
अध्ययन १ Peninsaananmananenanananaraninener
आलवन्ते लवन्ते वा, ण णिसीएज्ज कयाइ वि । चऊणमासणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ आसणगओ ण पुज्जा, णेव सेज्जागओ कया। आगम्मुक्कुडुओ सन्ता, पुच्छिज्जा पंजलीउडो॥२२॥ एवं विणयजुत्तस्स, सुयं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज जहासुयं ॥२३॥ मुसं परिहरे भिक्खू, ण य ओहारिणि वए। भासादासं परिहरे, मायं च वजए सया ॥२४॥ ण लविज पुट्ठो सावज्ज, ण णिरष्ठ ण मम्मयं ; अप्पणत्या परट्ठा वा, उभयस्सन्तरेग वा ॥२५॥ समरेसु अगारेसु, सन्धीसु य महापहे । एगो एगिथिए सद्धिं, णेव चिछे ण संलवे ॥२६॥ जम्मे बुद्ध ाणुसासन्ति, सीएण फरुसेण वा। मम लाभुत्ति पेहाए, पयओ तं पडिस्सुणे ॥२७॥
आलपति लपति वान निषीदेत् कदाचिदपि । त्यक्त्वासन धीरः यतो तत् प्रतिश्रणुयात् ॥२१॥ आसनगतो न पृच्छन् नैवशय्यागतः कदाचिदपि। आगम्योत्कटुकः शान्तोः वा पृच्छेत् प्राआलिपुटः ॥२२॥ एवं विनययुक्तस्य सूत्रमर्थं तदुभयम् । पृच्छतः शिष्यस्य व्यागृणीयाद्यथाश्रत ॥२३॥ मृषां परिहरेद्भिक्षुः नचावधारणी वदेत् । भाषादोष परिहरन्मायां च वज येत् सदा ॥२४॥ न लपेत्पृष्टः सावन निरथ न ममग। आत्माथ" पराथ' वोभयस्यान्तरेण वा ॥२५॥ समरेवगारेषु संधिषु च महापथे एको एकस्त्रिया साध · नैव तिष्ठेत् न संलपेत् ॥२६॥ यन्मां बुद्धा अनुशासन्ति शीतेन परुषेग वा। मम लाभ इति प्रेक्षया वा प्रयतः तत् प्रतिशृणुयात् ॥२७॥ अनुशासनमौपाय दुष्कृतस्य च प्रेरण। हित