________________
उत्तराध्ययन सूत्र. anananewrennar
अणासवाथूलवया, कुसीला मिउंपि चंडं पकरिन्तिसीसा । चित्ताणुया लहु दक्खाववेया, पसायए ते हु दुरासय पि ॥१३॥
ना पुट्ठा वागरे किंचि, पुट्ठा वा णालियं वए । कोहं असंचं कुव्वेज्जा, धारेज्जा पियमप्पियं ॥१४॥ अप्पा चेव दमेयञ्चो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सुही होइ, अस्सि लोए परत्य य ॥१५॥ वरं मे अप्पा दन्ता, संजमेण तवेण य । माहं परेहि दम्मन्ता, बन्धणेहि वहेहि य ॥१६॥ पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइ वा रहस्से, णेव कुज्जा कयाइवि ॥१७॥ ण पकखओ ण पुरओ, णेव किच्चाण पिट्ठओ। ण जुजे ऊरुणा ऊरु, सयणे णो पडिस्सुणे ॥१८॥ णेव पल्हथि कुज्जा, पकवपिंडव संजए। पाए पसारिएवावि, ण चिरे गुरुणन्तिए ॥१९॥ आयरिएहिं वाहित्तो, तुसिणीओण कयाइ वि ।
पसायपेही णियागट्ठी, उवचिठे गुरुं सया ॥२०॥ चित्तानुगाः लघु दाक्ष्योपपेताः प्रसादयेयुः ते दुराशयमपि ॥१३॥ ना पृष्टो व्यागृणीयात् किञ्चित् पृष्टो वा नालीकं वदेत् । क्रोधमसत्यं कुर्वीत धारयेत् प्रियमप्रियं ॥१४॥ आत्मानमेव दमयेदात्मा खलु दुदमः। आत्मा दान्तः सुखी भवत्यस्मिन लोके परत्र च ॥१५।। वर ममात्मा दान्तः संयमेन तपसा च । माऽहंपरः बन्धनः दमितो वधैश्च ॥१६॥ प्रत्यनीक च बुद्धानां वाचाऽथवा कर्मणा । आविर्वा यदि वा रहस्ये नैव कुर्यात् कदाचिदपि ॥१७॥ न पक्षतो न पुरतो नैव कृत्यानां पृष्ठतः। न युज्यादुरुगोरु' शयने न प्रतिशणुयात् ॥१८॥ नैव पर्य स्तिकां कुर्यात् पक्षपिण्ड' वा संयतः। पादौ प्रसारितौ वापि न तिटेद् गुरूणामन्तिके ॥१९॥ आचार्यैा हतः तूष्णी न कदाचिदपि । प्रसादार्थी नियागार्थी उपतिष्ठेत गुरु सदा ॥२०॥