________________
अध्ययन १
Manane
सुणियाभावं साणस्स, सूयरस्स णरस्स य; विणए ठवेज अप्पाण-मिच्छन्ता हियमप्पणो ॥६॥ तम्हा विणयमेसिज्जा, सील पडिलभे जओ। बुद्धपुत्त निआगट्ठी, ण णिक्कसिज्झइ कण्हुई ॥७॥ णिसंते सियाऽमुहरी, बुद्धापमन्तिए सया । अत्थजुत्ताणि सिक्खिज्झा, णिरत्थाणिउ वजए ॥८॥ अणुसासिओण कुप्पिज्झा, खंति सेविज्झपंडिए; खुड्डेहिं सह संसग्गि, हास कीडं च वज्जए ॥९॥ मा य चंडालियं कासी, बहुयं माय आलवे । कालेण य अहिज्जित्ता, तओ झाइज एगगो ॥१०॥ आहच्च चंडालियंकटु,ण णिण्हविज कयाइ वि । कडं कंडत्ति भासेज्जा, अकर्ड णो कडत्तिय ॥११॥ मा गलियस्सेव कसं, वयगमिव्छे पुणे पुणो। कसं व दछुमाइण्णे, पावगं परिवजए ॥१२॥
रस्य च । विनये स्थापयेदात्मान मिच्छेन्हितमात्मनः॥६॥ तस्माद् धिनयमेपयेत् शील प्रतिलभेत यतः । बुद्धपुत्रः नियागार्थी न निष्काश्यते कुतश्चित् ॥७॥ निःशान्तःस्याद (मुखरो) मुखरिः बुद्धानामन्तिके सदा । अथ युक्तानि शिक्षेत निरर्थ कानि तु वर्जयेत् ।।८।। अनुशिष्टो न कुप्येत् शान्ति सेवेत पण्डितः। बालैः सह संसंग' हसन क्रीडां च वयेत् ॥९॥ मा च चाण्डालिक कार्षीःबहुक मा च आलपेत् । कालेन चाधीत्य ततो ध्यायोककः ॥१०॥ आहत्य चण्डालिक कृत्वा न निह्नवीत कदाचिदपि। कृत कृतमिति भाषेत कृत न कृतमिति च ॥११॥ मा गल्यश्व इव कवचनमिच्छेत् पुनः पुनः। कशमिव दृष्ट्वाऽऽकीर्णः पापक परिवर्जयेत् ॥१२॥ अनाश्रवाः स्थूलवचसः कुशीलह मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः ।