________________
अहम्
पूर्वाधृत श्री जिनभाषित श्रुतस्थविरस'दृब्धानि श्री उत्तराध्ययन सूत्राणि.
अथ विनयश्रुताख्य प्रथममध्ययनम् संजोगाविष्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, आणुपुचि सुणेह मे ॥१॥ आणाणिदेसकरे, गुरूणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुचई ॥२॥ आणाणिदेसयरे, गुरूणमणुववायकारए। पडिणीए असंबुद्धे, अविणीएत्ति वुचई ॥३॥ जहा सुणी पूइकणी, निक्कसिज्जइ सव्वसो; एवं दुस्सीलपडिणीए, मुहरी णिक्कसिज्जइ ॥४॥ कणकुंडगं चइत्ता ण, विद भुंजइ सूयरा; एवं सीलं च इत्ताणं च,दुस्सीले रमई मिए ॥५॥
॥ॐ नमः पार्श्वनाथाय । संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः। विनय प्रादुःकरिष्याम्यानुपूर्व्या श्रणुत मे ॥१॥ आज्ञा निर्देशकरोगुरुणामुपपातकारकः। इङ्गिताकारसपत्रः स विनयवानित्युच्यते
आज्ञानिर्देशकरो गुरुगामनुपपातकारकः। प्रत्यनीकोऽसंबुद्धोऽविनीत इत्युच्यते॥३॥ यथा शुनी पूतिकणी, निष्काश्यते सर्वतः। एवं दुःशीलः प्रत्यनीका मुखरी निष्काश्यते ॥४॥ कण-कुण्डक हित्वा, विष्टां भुङ्कते सूकरः । एवं शील हित्वा दुःशीले रमते मृगः ॥५॥ श्रुत्वाऽभाव शूकरस्य न