________________
उत्तराध्ययन सूत्र.
आपक
अणुसासणावार्यं दुक्कडस्स य चायणं । हियं तं मई पण्णा, वेस होइ असाहुणा ॥ २८ ॥ हियं विगयभया बुद्धा, फरुपि अणुसासणं । वेसं तं होइ मूढाणं, खन्तिसे । हिकरं पर्यं ॥२९॥ आसणे उवचिट्ठेज्जा, अणुच्चे अकुक्कुए थिरे । अप्पुत्थाई निरुत्थाई, णिसीज्जा अप्पकुक्कुए ॥ ३० ॥ कालेण णिक्खमे भिक्खु, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥ ३१ ॥ परिवाडिए ण चिट्ठेजा, भिक्खू दत्तेसणं चरे । परुिवेण एसित्ता, मियं काले भखए ॥३२॥ णा दरमणासणे, णण्गेसि चकफासओ । एगो चिटुज्ज भत्तट्ठ, लंघित्ता तं णइक्कमे ॥ ३३॥ इउच्चे व णीए वा णासण्णे णाइ दूरओ । फासु परकडं पिण्डं, पडिग हेज्ज संजए ॥ ३४॥ अपपाणपवीयम्मि, पडिव्छष्णमि संबुडे | समर्थ संजय भुजे, जयं अपरिसाडिये ॥३५॥
तन्मन्यते प्राज्ञः द्वेष्य' भवत्यसाधोः ||२८|| हितं विगतभया बुद्धाः परुषमप्यनुशासनम् । द्वेष्य' तद् भवति मूढानां क्षान्तिशुद्धिकरं पदम् ||२९|| आसन उपतिष्ठेत् अनुच्चेऽकुक्कुचे स्थिरे । अल्पोत्थायी निरुत्थायी निषीदेदल्पकौत्कुचम् ||३०|| काले निष्क्रामेद् भिक्षुः कालेन च प्रतिक्रमेत् । अकाल' विजयित्वा काले काल समाचरेत् ॥३१॥ परिपाटयां न तिष्ठेत् मिक्षुदतैषणां चरेत् । प्रतिरूपेणैपयित्वा मितं कालेन भक्षयेत् ||३२|| नातिदूरेऽ
सन् नान्येषां चक्षुः स्तः । एकस्तिष्ठेद् भक्ताथ" उल्लध्य त' नातिक्रामेत् ||३३|| नात्युच्च वा नीचे वा नासन्ने नातिदूरे । प्रासु परकृत पिण्ड' प्रतिगृह्णीयात् संयतः ||३४|| अल्पप्राणेऽल्पबीजे वा प्रतिच्छन्ने सवृते समक सयतो भुञ्जीत यतमानोऽपरिसाटितम् ||३५||