________________
अध्ययन १
nine
सुक्कडित्ति सुपक्कित्ति, सुच्छिष्णे सुहडे । मडे सुणिट्टिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥३६॥ रमए पण्डिए सासं, हयं भई व वाहए । बाल सम्मइ सासन्ता, गलियस्स व वाहए ॥३७॥ खड्डूआहिं चवेडाहिं, अक्के सेहि वहि य । ( खड्डया मे चवेडा मे, अक्कासा य वहा य मे ) कल्लाणमणुसासन्तो, पावदिठित्ति मण्णई ॥३८॥ पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ । पावदिति णु अप्पाणं, सास दासि त्ति मण्णई ॥ ३९॥ farar आयरियं, अप्पाणपि ण केविए । बुद्धोवधाई ण सिया, ण सिया तातगवे ५ए ॥४०॥ आयरियं कुवियं णच्चा, पत्तिएण पसायए । विष्णवेज्ज पञ्जलि उडे!, वएज्ज ण पुणे ति य ॥ ४१ ॥ धम्मज्जियं च ववहारं बुध्देहायरियं सया । तमायरन्तो ववहारं, गरणं णाभिगच्छई ॥४२॥
सुकृतमिति सुपकमिति सुच्छिन्न सुहृतं मृतम् । सुनिष्ठित सुलट सायं वर्जयेन्मुनिः || ३६ || रमते पण्डितान् शासद्धहय भद्रमिव वाहकः । बाल' श्राम्यति शासत् गल्यश्वमिव वाहकः ||३७|| खड्डुकामिश्च पेटामिराक्रोशैव 'धैवी ( खडकामे चपेटा मे आक्रोशाच वधाश्च मे ) कल्याणमनुशासन्तं पापदृष्टिरिति मन्यते ||३८|| पुत्रो मे भ्राता ज्ञातिरिति साधुः कल्याण मन्यते । पापदृष्टिस्त्वात्मान शास्यमानं दास मित्र मन्यते ॥ ३९ ॥ न केोपेयदीचा 'मात्मानमपि न कोपयेत् । बुद्धोपघाती न स्यात् न स्यात् तोत्रगवेषकः ||४०|| आचाय " कुपित' ज्ञात्वा प्रातीतिकेन ( प्रीत्या) प्रसादयेत् । विज्ञापयेत् प्राञ्जलिपुट: वदेन्न पुनरिति च ॥४१॥ धर्मार्जित' च व्यवहार बुद्धैराचरितं सदा । तमाचरन् व्यवहार गर्छौ नाभिगच्छति ॥४२॥