________________
उत्तराध्ययन पत्र.
.neounar
मोगयं वक्कगयं, जाणित्तायरियस्स उ। त परिगिज वायाए, कम्मुणा उववायए ॥४३॥ वित्ते अचाइए णिचं, खिप्पं हवइ सुचाइए। जहावदिटुं सुकयं, किच्चाइ कुब्बई सया ॥४४॥ णच्चा णमइ मेहावी,लाए कित्ती से (च) जायए। हवई किच्चाणं सरणं, भूयाण जगई जहा ॥४५॥ पुजा जस्स पसीयन्ति, संबुद्धा पुवसंथुया।
पसाण्ण लंभइस्सन्ति, विउलं अट्ठियं सुयं ॥४६॥ स पुजसत्थे सुविणीयसंसए, मारुई चिट्ठइ कम्मसंपया। तवासमायारिसमाहिसंवुडे, महज्जुई पञ्चवयाई पालिया ॥४७॥ सदेवगन्धब्बमणुस्सपूइए; चहत्तुं देहं मलपङ्कपुव्वयं । सिध्धे वा हवइ सासए, देवे वा अप्परए महइिठए ॥४८॥ तिबेमि
॥१॥ पढम विगयमुयमज्झयण सम्मत्त ।
मनोगत वाक्यगत ज्ञात्वाचाय स्य तु । तत् परिगृह्य वाचा कमणोपपादयेत् ॥४॥ वित्तोऽचोदितो नित्यं क्षिप्रं भवति सुचोदिते । यथोपदिष्टं सुकृतं कृत्यानि करोति सदा ॥४४॥ ज्ञात्वा नमति मेधावी लोके कीर्तिश्च जायते । कृत्यानां शरण भवति भूतानां जगती यथा ॥४५॥ पूज्या यस्य प्रसीदन्ति सबुद्धाः पूर्व संस्तुताः । प्रसन्ना लम्भयिष्यन्ति विपुलमाथिक अतम् ॥४६॥ स पूज्यशास्त्रः सुविनीतसंशयः मनोरुचिस्तिष्ठति कम सौंपदा तपःसमाचारीसमाधिस वृतः महाद्युतिः पञ्चव्रतानि पालयित्वा ॥४७॥ स देवगन्धव मनुष्यपूजितः त्यक्त्वा देह मलपङ्कपूर्वकम् । सिद्धो वा भवति शाश्वतो देवो वा अल्परजा (अल्परतः) महर्द्धिकः ॥४८॥ इति ब्रवीमि ॥
॥१॥ प्रथमविनयश्रुतमध्ययन समाप्तम् ॥