________________
८
snenc
en
॥ अथ परीषहाख्यं द्वितीयमध्ययनम् ॥
अध्ययन. २
enes
सुयं मे आउस तेण भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेण भगवया महावीरेण पवेड्या, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुछा णा विणिण्णज्जा । कयरे खलु ते बावीसं परीसहा समणेण भगवया महावीरेण कासवेण पवेइया, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुट्ठा णो विणिहण्णेज्जा ? इमे खलु ते बावीस परीसहा समणेण भगवया महावीरेण पवेइया, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयन्तो पुट्टो णेो विनिहण्णेजा । तंजा दिगिछापरी सहे १ पिवासापरी सहे २ सी पपरीसहे ३ उसिणपरीस ४ समसयपरी हे ५ अवेलपरीसहे ६ अरइपरीस ७ इत्थी परी हे ८ चरियापरी हे ९ णिपीहियापरीसहे १० सिनापरी : हे ११ अ के सपरी हे १२
श्रुतं मयाऽयुष्यमता तेन भगवतैवमाख्यातम्, इह खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वाऽभिभूय मिक्षाचर्यायां परिव्रजन् स्पृष्टः नैव विनिइन्येत । किं नामानः ते खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा झात्वा जित्वाभिभूय मिशाचर्यायां परित्रजन् स्पृष्टः नैत्र विनिहन्येत ? इमे खउ ते द्वाविंशतिः परहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा जिवाभिभूय मिशाचर्यायां परिव्रजन् स्पृष्टः नॅव विनिहन्यते । तद्यथा - सुधापहः १ पिपासापहः २ शीतपरी वहः ३ उष्णपरीवहः ४ दशमसकपरीवहः ५ अचेल परीवहः ६ अरति परीवहः ७ स्त्री परीवहः ८ चर्यापहः ९ नैषेधिकीपरीषहः १० शय्यापरीवहः ११ आक्रोशपरी पहः १२ वधपरीषहः