________________
१३२
अध्ययन २०
nooooo
खणं पि मे महाराय !, पासाओ वि ण फिट्टई । ण य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥३०॥ ततोहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेयणा अणुभविउं जे, संसारम्मि अणंतए ॥३१॥ सई च जइ मुच्चिजा, वेयणा विउला इओ। खंतो दंतो णिरारंभो, पव्वए अणगारियं ॥३२॥ एवं च चिंतइत्ता णं, पासुत्तो मि णराहिवा! । परियत्ततीए राईए, वेयणा मे खयं गया ॥३३॥ तओ कल्ले प्रभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो गिरारंभो, पव्वईओ अणगारियं ॥३४॥ तओहं णाहो जाओ, अप्पणो य परस्स य । सव्वेसि चेव भूयाणं, तसाणं थावराण य ॥३५॥
क्षणमपि मे महाराज !, पार्थादपि न अपगच्छति । न च दुःखाद्विमोचयत्येषा मेऽनाथता ॥ ३०॥ ततोऽहमेवमुक्तवान् , दुःक्षमा एव पुनपुनः। वेदना अनुभवितुं याः, संसारेऽनन्तके ॥३१॥ सकृच्च यदि मुच्ये, वेदनाया विपुलायाः तदा । क्षान्तो दान्तो निरारम्भोऽनगारतां प्रव्रजेयम् ॥ ३२॥ एवं च चिनयित्वा प्रसुप्तोऽस्मि नराधिप ! । परिवर्तमानायां रात्रौ, वेदना मे क्षयं गता॥३३॥ ततः कल्ये प्रभाते, आपृच्छय वान्धवान् । क्षान्तो दान्तो निरारंभः, प्रबजितोऽनगारतां ॥३४॥ ततोऽहं नाथो जात, आत्मनश्च परस्य च । समां चैव भूतानां, साणां स्थावराणां च ॥ ३५॥