________________
उत्तराभ्ययन सूत्र.
१३३
.nahane
अप्पा णदी वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे गंदणं वणं ॥३६॥ अप्पा कत्ता विकत्ता य, दुरक्खाण य सुहाण य ।
अप्पा मित्तममित्तं च, दुप्पट्टियसुपट्टिओ ॥३७॥ इमा हु अण्णा वि अणाहयाणिवा!, तामेगचित्तो णिहुओसुणेहि मे। णियंठधम्मं लभियाण वि जहा, सीयंति एगे बहुकायरा णरा ॥३०॥ जे पव्वइत्ता वि महव्वयाई, सम्मं च णो फासयती पमाया । अणिग्गहप्पा य रसेसु गिद्धे, ण मूलओ छिंदइ वंधणं से ॥३९॥ आउत्तया जस्स य णत्थि काई, इरियाए मासाए तहेसणाए । आयाण-णिक्खेवदुगुंछणाए, ण वीरजायं अणुजाइ मग्गं ॥४०॥ चिरं पि से मुंडरुई भवित्ता, अथिरव्वए तव-णियमेहिं भट्टे । चिरं पि अप्पाण किलेसइत्ता, ण पारए होई हु संपराए ॥४१॥
आत्मा नदी वैतरणी, आत्मा मे कूटशाल्मली । आत्मा कामदुधा धेनुः, आत्मा मे नन्दनं वनम् ॥३६॥ आत्मा कर्ता विकर्ता च, सुखानां च दुःखानां च । आत्मा मित्रममित्रं च, दुष्प्रस्थितस्सुप्रस्थितः ॥३७॥ इयं ह्यन्याप्यनाथता नृप!, तामेकचित्तो निभृतश्शणु मे। निर्ग्रन्थधर्म लब्ध्वाऽपि यथा सीदन्त्येके बहुकातरा नराः ॥३८॥ यः प्रवज्य महाव्रतानि, सम्यग् न स्पृशति प्रमादात् । अनिग्रहात्मा च रसेषु गृद्धो, न मूलतः छिनत्ति बन्धनं सः ॥३९॥ आयुक्तता यस्य च नास्ति कापीर्यायां भाषायां तथा सायम् । आदाननिक्षेपयोर्जुगुप्सायां, न वीरयातमनुयाति मार्गम् ॥ ४०॥ चिरमपि स मुण्डरुचिर्भूत्वाऽस्थिरव्रतः तपोनियमेभ्यो भ्रष्टः । चिरमप्यात्मानं क्लेशयित्वा, न पारगो भवति खलु संपरायस्य ॥४१॥