SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ ne पोल्लेव मुट्टी जह से असारे, अयंतिते कूडकहावणे य । राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाण ॥ ४२ ॥ कुसीललिगं इह धारइत्ता, इसिज्झयं जीविय विहत्ता । असंजर संजय लप्पमाणे, विणिघायमागच्छ से चिरं पि ॥४३॥ विसं तु पीर्यं जह कालकूड, हणाइ सत्थं जह कुग्गहीर्यं । एमेव धम्मो विसवण्णो, हणाइ वेयाल इवाविवण्णो ॥ ४४ ॥ जो लक्खणं सुविणं पजमाणो, णिमित्त - कोऊहलसंपगाढे । कुहेड विज्जासवदारजीवी, ण गच्छई सरणं तम्मि काले ॥ ४५ ॥ तमं तमेणेव उ से असीले, सवा दुही विप्परियासुवेई । संघावई रग-तिरिक्खजोणि, मोगं विराहेत्तु असाहुरूवे ॥४६॥ उद्देसियं कीयगडं णियागं, ण मुंबई किंचि अणेसणिज्जं । अग्गीविवा सव्वभक्खी भवित्ता, इतो चुए गच्छइ कट्टु पावें ॥४७॥ अध्ययन २० पोल्लै मुष्टिर्यया सः असारोऽयंत्रितः कूटकार्षापणच । काचमणिः वैदूर्यवो प्रकाशन महार्घको भवति जानानेषु ||४२|| कुशीललिंगमिह धारयित्वार्विध्वजं जीविकायै बृंहयित्वा । असंयतस्संयतां लपन्, विर्निघातमागच्छति स चिरमपि ॥ ४३ ॥ विषं तु पीतं यथा कालकूटं, हन्ति शस्त्रे यथा कुगृहीतम् । एवमेव धर्मो विषयोपपन्नो, हन्ति वैताल इवाविपन्नः ॥ ४४ ॥ यो लक्षणं स्वप्नं प्रयुआनो, निमित्त कुतूहलसंप्रगाढः । कुहेटक विद्याश्रवश्ररजीवी, न गच्छति शरणं तस्मिन् काले ।। ४५ ।। तमस्तमसैव तु सः अशीलः, सदा दुःखी विपर्यासमुपैति । संधावति नरकं तिर्यग्योनि मौनं विराध्यासाधुरूपः || ६ || औदेशिकं क्रीतकृते नित्यर्क, न मुञ्चतिकिञ्चिदनेषणीयम् । अग्निरिव वा सर्वभक्षी भूत्वा इतश्युतो गच्छति कृत्वा पापम् ॥४७॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy