________________
१३५
उत्तराध्ययन सूत्र.
णतं अरी कण्ठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पा | से णाहि मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥ ४८ ॥ णिरट्टिया णग्गरुइ उ तस्स, जे उत्तमट्ठ विवज्जासमेइ । इमे वि से णत्थि परे वि लोए, दुहओ वि से झिज्जइ तत्थ लोए ॥ ४९ ॥ एमेवऽहाछंद - कुसीलरूवे, मग्गं विराहेतु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, णिरट्ठसोया परितावमे ॥५०॥ सोचाण मेहावि ! सुभासियं इमं अणुसासणं णाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं, महाणियंठाण व पहे ॥५१॥ चरितमायारगुणणिए तओ, अणुत्तरं संजम पालियाणं । णिरासवे संखवियाण कम्मं, उवेह ठाणं विउलुत्तमं धुवं ॥५२॥
गर्दते वि महातबोधणे, महामुनी महापइण्णे महायसे । महाणियंठिज्जमिणं महासुर्य, से कहेई महया वित्थरे ॥५३॥
न तमरिः कण्ठच्छेत्ता करोति, यत्तस्य कुर्यादात्मीया दुरात्मता । स ज्ञास्यति मृत्युमुखं तु प्राप्तः, पञ्चादनुतापेन दयाविहीनः ||४८ || निरर्थका तु नाग्न्यरुचिस्तस्य, य उत्तमार्थे विपर्यासमेति । तस्य नास्ति परोऽपि लोकः, द्विधाऽपि क्षीयते तस्य लोकः ॥ ४९ ॥ एवमेव यथाछन्दकुशीलरूपो, मार्ग विराध्य जिनोत्तमानाम् । कुररीव भोगरसानुगृद्धा, निरर्थशोका परितापमेति ॥५०॥ श्रुत्वा मेधाविन् । सुभाषितमिदमनुशासनं ज्ञानगुणोपपेतम् । मार्ग कुशीलानां त्यक्त्वा सर्व, महानिर्ग्रन्थानां व्रजेः पथा ॥ ५१ ॥ | चारित्राचारगुणान्तितस्ततोऽनुत्तरं संयमं पालयित्वा । निराश्रवः सङ्क्षपय्य कर्मोपंति स्थानं विपुलोत्तमं ध्रुवम् ॥५२॥ एवमुग्र दान्तोऽपि महातपोधनो, महामुनिर्महाप्रतिज्ञः महायशाः । महानिर्ग्रन्थीयमिदं महाश्रुतं, सोऽकथपहा विस्तरेण ॥ ५३ ॥