________________
१३६
अध्ययन २० anenananananananananennananananana तुट्ठो य सेणिओ राया, इणमुदाह कयंजली अणाहत्तं जहाभूयं, सुटु मे उवदंसियं ॥५४॥ तुज्ज्ञं सुलद्धं सु मणुस्सजम्म, लाभा सुलद्धा य तुमे महेसी! । तुम्भे सणाहा य सबन्धवा य, जं भे ठिया मग्गे जिणुत्तमाणं ॥५५॥ तंसि णाहो अणाहाणं, सव्वभूयाण संजया !। खामेमि ते महाभाग !, इच्छामि अणुसासिउं ॥५६॥ पुच्छिऊण मए तुभं, झाणविग्यो उ जो कओ। णिमंतिया य भोगेहि, तं सव्वं मरिसेहि मे ॥५७॥ एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तीए । सओरोहो सपरियणो य, धग्माणुरत्तो विमलेण चेयसा ॥५०॥ ऊससियरोमकूवो, काउण य पयाहिणं । अभिवंदिऊण सिरसा, अतियाओ णराहिवो ॥५९॥
तुष्टश्च श्रेणिको राजेदमुदाह कृताअलिः। अनाथत्वं यथाभूतं, सुष्ठु मे उपदर्शितम् ॥५४॥ तव सुलब्धं खलु मानुष्यजन्म, लाभाः सुलब्धाश्च त्वया महर्षे!। यूयं सनाथाश्र सवान्धवाश्च, यद्भदन्ताः स्थिता मार्गे जिनोत्तमानाम् ॥५५॥ त्वमसि नाथोऽनाथानां, सर्वभूतानां संयत ! । क्षाम्यामि त्वां महाभाग !, इच्छाम्यनुशासितुम् ॥५६॥ पृष्ट्वा मया तव, ध्यानविघ्नश्च यः कृतः । निमंत्रितश्च भोगैस्तत्सर्वं मर्षय मे ॥५७॥ एवं स्तुत्वा स राजसिहोऽनगारसिहं परमया भक्त्या । सावरोधः सपरिजनश्च धर्मानुरक्तो विमलेन चेतसा ॥५८॥ उच्छ्वसितरोमकूपः, कृत्वा च प्रदक्षिणाः । अभिवन्द्य शिरसाऽतियातो नराधिपः ॥५९॥