________________
उत्तराध्ययन सूत्र.
Inne
जया मिगस्स आयंको महारणम्मि जायs । अच्छंतं रुक्खमूलम्मि, को णं ताहे तिगिंच्छन् ? ॥७८॥
को वा से ओसहं देह ?, को वा से पुच्छई सुहं ? | को से भत्तं व पाणं वा ?, आहरित पणाम ? ॥ ७९ ॥ जया य से सुही होइ, तया गच्छ गोयरं । भत्तपाणस्स अट्टाए, वल्लराणि सराणि य ॥८०॥ खाइत्ता पाणियं पाऊँ, वल्लरेहिं सरेहि य । मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ ८१ ॥ एवं समुट्ठिए भिक्खू, एवमेव अगए । मिगचारि चरित्ताणं, उड्ढं पक्कमई दिसं ॥८२॥ जहा मिगे एग अणेगचारी, अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविट्टे, णो हीलए णोवि य खिसएज्जा ॥ ८३ ॥
१२३
Ca
यदा मृगस्याको, महारण्ये जायते । तिष्ठन्तं वृक्षमूले, क एनं तदा चिकित्सति ? ॥ ७८ ॥ को वास्मै ओषधं ददाति १, को, वाऽस्य सुखं पृच्छति ? को वाऽस्य भक्तं बा पानं वाऽऽहृत्यार्पयेत् ।। ७९ ।। यदा च स सुखी भवति तदा गच्छति गोचरम् । भक्तपानस्यार्थाय वल्लराणि सरांसि च ॥ ८० ॥ खादित्वा पानीयं पीत्वा, वल्लरेभ्यस्सरोभ्यश्च । मृगचर्यो (मितचर्यी) चरिचा, गच्छति मृगचर्याम् ॥ ८१ ॥ एवं समुत्थितो भिक्षुरेवमेवानेकगः । मृगचर्यं चरित्योर्ध्वं प्रक्रामति दिशम् ॥ ८२ ॥ यथा मृग एकः rasardaaran gaगोचरथ । एवम्मुनिचर्या प्रविष्टो, न हीलयेनापि च खिसयेत् ॥८३॥