________________
१२२
mann
अध्ययन १९
नफ
तिव्व-चण्डपगाढाओ, घोराओ अइदुस्सहा । महन्भयाओ भीमाओ, णरएसु वेइया मए ॥ ७२ ॥ जारिसा माणुसे लोए, ताया ! दीसन्ति वेयणा । एतो अनंतगुणिया, परसु दुक्खवेयणा ॥७३॥ सव्वभवेसु असाया, वेयणा वेइया मए । णिमेसंतरमेत्तं पि, जं साता णत्थि वेयणा ॥७४॥ तं बितऽम्मापियरो, छंदेणं पुत्त ! पव्वय । णवरं पुण सामण्णे, दुक्खं णिप्पडिकम्मया ॥७५॥ सो बितऽम्मा-पियरो, एवमेयं जहाफुडं । पडिकम्मं को कुणइ, अरण्णे मियपक्खिणं ? ॥७६॥
एगन्भूए अरण्णे वा जहा उ चरई मिगे । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७॥
तीव्रचण्डप्रगाढा, घोरा अतिदुस्सहाः । महाभया भीमा, नरकेषु वेदिता मया ॥ ७२ ॥ यादृश्या मानुषे लोके तात ! दृश्यन्ते वेदनाः । इतोऽनन्तगुणिता, नरकेषु दुःखवेदनाः ॥ ७३ ॥ सर्वभवेष्वसाता, वेदना वेदिता मया । निमेषान्तरमात्रमपि, यत्साता नास्ति वेदना ॥ ७४ ॥ तं ब्रूतोऽम्बापितरौ छन्देन पुत्र ! प्रव्रज । नवरं पुनः श्रामण्ये, दुःखं निष्प्रतिकर्मता ।। ७५ ।। स ब्रूतेऽम्बापितरौ एवमेतद्यथास्फुटम् । प्रतिकर्म कः करोत्यरण्ये मृगपक्षिणाम् ? ॥ ७६ ॥ एकभूतोऽरण्ये वा यथा तु चरति मृगः । एवं धर्मं चरिष्यामि, संयमेन
तपसा च ॥ ७७ ॥