________________
१२४
अध्ययन १९
मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मा पिऊहिंऽणुण्णाओ, जहाइ उवहिं तओ ॥ ८४ ॥ मियचारियं चरिस्सामि सव्वदुक्खविमेक्खणि । तुन्भेहि अन्भणुन्नाओ (अंबड), गच्छ पुत्त ! जहासुहं ॥ ८५॥ एवं सो अम्मा- पियरं, अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे, महाणागो व्व कंचुयं ॥ ८६ ॥
इड्ढिवित्तं च मित्ते य, पुत्त - दारं च णायओ । रेणुयं व पडे लग्गं, णिडुणित्ताण णिग्गओ ॥८७॥ पंचमहव्वयजुत्तो, पंचसमिओतिगुत्तिगुत्तो य । सब्भिंतर बाहिरए, तवोकम्मम्मि
उज्जुओ ॥८८॥
चत्तगारवा ।
निम्ममा णिरहंकारो, णीसंगो समा य सव्वभूएसु, तसेसु थावरेसु य ॥ ८९ ॥
मृगचर्यं चरिष्याम्येवं पुत्र ! यथासुखम् । अम्बापितृभिरनुज्ञातो, जहात्युपधिं ततः ॥ ८४ ॥ मृगचर्यं चरिष्यामि, सर्वदुःख विमोक्षणीम् । युवाभ्यामभ्यनुज्ञातो, गच्छ पुत्र ! यथासुखम् ।। ८५ ।। एवं स अम्बापितरावनुमान्य बहुविधं । ममत्वं छिनत्ति तदा, महानाग इव कश्वकम् ॥ ८६ ॥ ऋद्धिं वित्तं च मित्राणि च पुत्रदारांश्च ज्ञातीन् । रेणुमिव पटे लग्नं, निर्धूय निर्गतः ॥ ८७ ॥ पञ्चमहात्रतयुक्तः, पञ्चमिः समितः त्रिगुप्तिगुप्तश्च । साम्यन्तरवाद्येये, तपोकर्मण्युद्यतः ॥ ८८ ॥ निर्ममो निरहंकारो, निस्संगस्त्यक्तगौरवः । समंध सर्व भूतेषु, त्रसेषु स्थावरेषु च ॥ ८९॥