________________
उत्तराध्ययन मूत्र.
१२५
लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो जिंदा-पसंसासु, तहा माणावमाणओ ॥१०॥ गारवेसु कसाएसु, दण्डसल्ल-भएसु य । णियत्तो हाससोगाओ, अणियाणो अवंधणो ॥९१॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणे अणसणे तहा ॥९२॥ अप्पसत्येहिं दारेहिं, सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहि, पसत्था दमसासणो ॥१३॥ एवं णाणेण चरणेण, दंसणेण तवेण य । भावणाहिं य सुद्धाहिं, सम्मं भावेत्तु अप्पयं ॥१४॥ बहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएणं उ भण, सिद्धि पत्तो अणुत्तरं ॥१५॥
लाभालामयोस्सुखे दुःखे, जीविते मरणे तथा । समो निन्दाप्रशंसयोस्तथा मानापमानयोः ॥९०॥ गौरवेभ्यः कषायेभ्यो, दण्डशल्यभयेभ्यश्च । निवृत्तो हास्यशोकाभ्यामनिदानोऽबन्धनः ॥९१॥ अनिश्रित इह लोके, परलोकेऽनिश्रितः। वासीचन्दनकल्पश्चाशनेऽनशने तथा ॥९२॥ अप्रशस्तेभ्यो द्वारेभ्यस्सर्वतः पीहिताश्रवः । अध्यात्मध्यानयोगैः प्रशस्तो दमशासनः ॥९३॥ एवं ज्ञानेन चरणेन, दर्शनेन तपसा च । भावनाभिश्च शुद्धाभिः. सम्यग् भावयित्वाऽऽत्मानम् ॥९४ ॥ बहुकानि तु वर्षाणि, श्रामण्यमनुपाल्य । मासिकेन तु भक्तेन, सिद्धि प्राप्तोऽनुत्तराम् ॥९५।।