________________
उत्तराध्ययन सूत्र.
१७९ nanaarananananananar.nannea.ananen
पड्विंशतितमं सामाचारी अध्ययनम्. सामायारि पवक्खामि, सव्वदुक्खविमोक्खणिं । जं चरित्ता ण णिग्गंथा, तिण्णा संसारसागरं ॥१॥ पढमा आवस्सिया णाम, विइया य णिसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ पंचमा छंदणा णाम, इच्छाकारो य छ?ओ । सत्तमो मिच्छकारो उ, तहक्कारो य अट्ठमो ॥३॥ अब्भुट्टाणं च णवमं, दसमी उवसंपदा । एसा दसंगा साहूण, सामायरी पवेड्या ॥४॥ गमणे आवस्सियं कुजा(१),ठाणे कुज्जा णिसीहियं(२)। आपुच्छणा सयंकरणे(३), परकरणे पडिपुच्छणा(४)॥५॥ छंदणा दव्वजाएणं(५), इच्छाकारो य सारणे(६)। मिच्छाकारो य जिंदाए(७), तहक्कारो पडिस्सुए(८)॥६॥
सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् । यां चरित्वा निर्ग्रन्थास्तीर्णास्संसारसागरम् ॥१॥ प्रथमावश्यकी नाम्नी, द्वितीया च नेषेधिकी । आपृच्छना च तृतीया, चतुर्थी प्रतिपृच्छना ॥२॥ पञ्चमी छन्दना नाम्नीच्छाकारश्च पष्ठी। सप्तमी मिथ्याकारस्तु, तथाकारश्चाष्टमी !!३।। अभ्युत्थानं च नवमी, दशम्युपसंपद् । एपा दशाङ्गा साधूनां, समाचारी प्रवेदिता ॥४॥ गमने आवश्यकी कुर्यास्थाने कुर्यान्नैपेधि कीन् । आपुन्छना स्वयं करणे, परकरणे प्रतिपृच्छना ।१५।। छन्दना द्रव्यजातेन, इच्छाकारश्च सारणे । मिथ्याकास्श्च निन्दायां. तथाकारः प्रतिश्रुते ॥६॥