________________
१८०
अध्ययन २६
पवेईया ॥७॥
अन्भुट्टाणं गुरुपूया ( ९ ), अच्छणे उवसंपया ( १० ) । एवं दुपंच संजुत्ता, सामायारी पुव्विल्लंमि चउन्भागे, आइचंमि समुट्ठिए । भंडवं पडिलेहिता, वंदिता य तओ गुरुं ॥८॥
nu
पुच्छेज पंजलिउडो, किं कायव्वं मए इहं ? | इच्छं णिआइउं भंते, वेयावच्चे व सज्झाए ॥ २९ ॥ वेयावच्चे णिउत्तेणं, कामगिलाओ । सज्झाए वा णिउत्तेण सव्वदुक्खविमोक्खणे ॥१०॥ दिवसस्स चउरो भागे, कुज्जा भिक्खू विक्खणो । तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥११॥
पढमं पोरिसिं सज्झायं, वितियं झाणं झियायई । तझ्याए भिक्खायरियं पुणो उत्थी सज्झायं ॥ १२॥
अभ्युत्थानं गुरुपूजायामासने उपसम्पत् । एवं द्विपश्वसंयुक्ता, सामाचारी प्रवेदिता ||७|| पूर्वस्मिंश्चतुर्भागे, आदित्ये समुस्थिते । भाण्डकं प्रतिलेख्य, वन्दित्वा च ततो गुरुम् ||८|| पृच्छेत् प्राअलिपुट:, किंकर्तव्यं मयेह । इच्छामि नियोजयितुं भदन्त, वैयावृत्ये वा स्वाध्याये ॥९॥ वैयावृत्ये नियुक्तेन, कर्तव्यमग्लान्यैव । स्वाध्याये वा नियुक्तेन, सर्वदुःखविमोक्षणे ||१०|| दिवसस्य चतुरो भागान्कुर्याद्विक्षुर्विचक्षणः । तत उत्तरगुणान्कुर्या -
भागे तु ॥ ११ ॥ प्रथमां पौरुपी स्वाध्यायं द्वितीयां ध्यानं ध्याययेत् । तृतीयायां भिक्षाच, पुनचतुर्थ्यां स्वाध्यायम् ||१२||